SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ विषयः युद्धे रावणेन चक्रमोचनम् . लक्ष्मणकृतो रावणवध:. 16 अष्टमः सर्गः राक्षसानां रामशरणगमनम्. विभीषणाद्यैः रावणाङ्गसंस्करणम्. इन्द्रजिदादीनां पूर्वभवव्यतिकरकथनम् .. कुम्भकर्णादीनां दीक्षा.. सीतामेलनम् ...... विभीषणस्य राज्याभिषेकः राम-लक्ष्मणमातृभ्यां नारदाय स्वदुःखनिवेदनम् . रामस्याऽयोध्यागमनोत्साह: अयोध्यायां महोत्सवः . मुनिकथितो भरतस्य हस्तिनञ्च पूर्ववृत्तान्तः भरतस्य कैकेय्याश्च दीक्षा मोक्षश्च. राम-लक्ष्मणयोर्बलदेवत्व - वासुदेवत्वाभिषेकः शत्रुघ्नस्य मथुराराज्येच्छा युक्तिपूर्वं च मथुरेशस्य पराभवो वधश्च शत्रुघ्नस्य मथुराया आग्रहित्वे मुनिकथितः पूर्वभववृत्तान्तः महर्षीणां प्रभावतो देवकृतरोगादीनां शान्ति:. राम-लक्ष्मणयोः पट्टमहिष्यादिपरिवार: सीतायाः स्वप्नदर्शनं गर्भधारणं च सीतादूषितत्वम्. रामस्य निशाभ्रमणं जनवादश्रवणं च अरण्ये सीतात्यागः रामकृते सीताप्रदत्तः सन्देश:. नवमः सर्गः अरण्ये सीतया सैन्यदर्शनम्... वज्रजङ्घनृपेण तस्याः स्वगृहे नयनम् सीतासन्देशं श्रुत्वा रामस्य विलापः पृ. १७८ . १७८ १७९ १७९ १७९ १८० . १८० १८१ १८१ १८२ १८३ १८४ १८६ ------ १८६ १८६ १८८ १९० १९१ . १९१ . १९२ १९३ . १९३ १९४ . १९५ १९५ १९६ विषयः अनङ्गलवण-मदनाङ्कुशयोर्जन्म लवणस्य विविधकन्याभिः परिणयः. अङ्कुशविवाहनिमित्तं पृथुनृपेण युद्धम् . लवणा-ऽङ्कुशयोरयोध्यां प्रति प्रयाणमयोध्यापुरीरोधनं च. भामण्डलस्य सीतापार्श्वे गमनम् ... लवणा-ऽङ्कुशाभ्यां राम- - लक्ष्मणयोर्युद्धायाऽऽह्वानं च लक्ष्मणस्य मूर्च्छा...... लक्ष्मणेनाऽकुशल 17 नारदेन पुत्रद्वयवृत्तान्तकथनम् .. सपुत्रस्य रामस्याऽयोध्याप्रवेशः रामस्य सीताशुद्धयर्थं दिव्यकरणस्याऽऽग्रहः सुग्रीवाद्यैः सीतानयनम् ... सीतया दिव्यपञ्चस्वीकरणं, रामस्य चाऽग्निप्रवेशाज्ञा. सीतासान्निध्यार्थमिन्द्रस्य स्वसेनाधिपतये आज्ञा. सीताया अग्निप्रवेशः. सीताशीलप्रभावादग्निविध्यापनम् सीतायाः दीक्षा -------- दशमः सर्गः रामस्य विह्वलता देशानान्ते रामस्य निजभव्यत्वे प्रश्न उत्तरश्च. रावण - विभीषणादीनां पूर्वभववृत्तान्तः रामादीनां सीतायै वन्दनम् . सीताया अच्युतेन्द्रत्वम्.. लवणा-ऽङ्कुशाभ्यां लक्ष्मणपुत्राणां प्रतिबोधनं तेषां च दीक्षा. हनूमतो दीक्षा मोक्षच ... लक्ष्मणस्य परीक्षणं लक्ष्मणमृतिश्च लवणा- -ऽङ्कुशयोर्दीक्षा मोक्षश्च... रामस्याऽसमञ्जसचेष्टितं, देवद्वयेन च प्रतिबोधनम् . पृ. . १९६ . १९७ १९७ १९८ १९९ १९९ २०० . २०० २०० . २०१ . २०१ २०२ २०२ . २०३ . २०३ . २०३ २०४ २०५ २०५ . २०५ २१० २१० . २१० . २११ २११ . २१२ .२१२
SR No.009894
Book TitleTrishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Original Sutra AuthorN/A
AuthorShubhankarsuri, Dharmkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages129
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy