SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ १०१ १०२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथाऽऽसन्नं मोक्षकालं ज्ञात्वा प्रभः सम्मेताद्रिमपेत्य मासिकमनशनं व्यधात् । मार्गशीर्षे कृष्णैकादश्यां चित्रास्थे चन्द्रे क्षीणाशेषकर्मा सिद्धानन्तचतुष्कोऽनशनिनामष्टोत्तरशतत्रय्या सह चतुर्थाद् ध्यानाच्चतुर्थं पुमर्थमगमत् । तदेवं प्रभोः कौमारे सार्धाष्टमा: पूर्वलक्षाः, राज्ये षोडशाङ्गयुक् पूर्वलक्षाणां सार्धेकविंशतिः, व्रते षोडशाझ्या न्यूनं पूर्वलक्षम्, एवं मिलित्वा च त्रिंशत् पूर्वलक्षाण्यायुः पद्मप्रभोः । सुमतिस्वामिनिर्वाणाच्च सागरोपमकोटीनां सहस्रनवतौ गतायां पद्मप्रभोर्मोक्षोऽभूत् । इन्द्राश्चोपेत्य प्रभोर्मुनीनां च शरीरसंस्कारं निर्वाणकल्याणमहोत्सवं च चक्रुः ॥४॥ इति तृतीयपर्वणि पद्मप्रभुस्वामिचरितवर्णनात्मकः चतुर्थः सर्गः ॥४॥ तृतीयं पर्व-चतुर्थः सर्गः क्षपयन्ति जनाः । चौर्यादिभिश्च पुन: पुनर्भवं भ्रमन्ति । सुखित्वे च कामचेष्टितैर्दुःखित्वे च दैन्य-रोदनैर्जन्म नयन्ति, न तु धर्मकर्मभिः । कर्मनाशक्षमं मानुषत्वं प्राप्तोऽपि जन: पापानि करोति । देवेष्वपि च शोकादिभिर्हतमतिषु दुःखसाम्राज्यमनुवर्तत एव । पुण्यतः स्वर्ग प्राप्ता अपि सुरा: कामक्रोधाद्यातुरा न स्वस्थास्तिष्ठन्ति, च्यवनचिह्नानि च दृष्ट्वा शोचन्ति । तथाहि तेषामम्लाना अपि माला मुखैः समं म्लानीभवन्ति, निश्चितच्यवनाश्च स्वर्लोकवस्तूनि स्मार स्मारं सर्वतो विलपन्तः क्वाऽपि नन्दनादिषु रति न लभन्ते । तदेवं संसारमसारं विचार्य शुभमतिर्जनः प्रव्रज्योपायेन विमुक्तये प्रयतेत"। प्रभोस्तया देशनया प्रतिबुद्धाः सहस्रशो दीक्षां सम्यक्त्वं च प्रतिपेदिरे। सप्तोत्तरं शतं सुव्रताद्या गणभृतश्च प्रभोस्त्रिपदीं प्रपद्य द्वादशाङ्गी जग्रन्थुः । प्रभौ च देशनाविरते सुव्रतो देशनां ददौ । तस्मिन्नपि च विरते देवादयः प्रभुं प्रणम्य निजनिजस्थानं ययुः । तस्मिस्तीर्थे च समुत्पन्ने नीलाङ्गो मृगवाहन: फला-ऽभयधरौ दक्षिणी बाहू, वामौ च नकुला-ऽक्षिसूत्रधरौ धारयन् कुसुमो नाम यक्षः, श्यामाङ्गी नरवाहना वरद-पाशिनौ दक्षिणी बाहू कार्मुकाऽभयधरौ वामौ च धारयन्त्यच्युता च शासनदेवते प्रभोः पद्मप्रभस्य सदा सन्निहिते अभूताम् । ततो जगत्स्वामी ग्राम-पुरादिषु विजहार। __ तदानीं च प्रभोः परीवारे साधूनां त्रीणि लक्षाणि त्रिंशत् सहस्राश्च, साध्वीनां च चतुर्लक्षी विंशतिः सहस्राणि च, पूर्विणां द्वे सहस्र शतत्रयम्, अवधिज्ञानिनां दश सहस्राणि, मनःपर्ययिणां त्रीणि शतान्ययुतं च, केवलज्ञानिनां द्वादश सहस्राणि, जातवैक्रियलब्धीनां षोडश सहस्राणि शतमष्टोत्तरं च, वादलब्धिमतां नव सहस्राणि षट्शती च, श्रावकाणां लक्षद्वयं षट्सप्ततिसहस्त्री च, श्राविकाणां पञ्च लक्षाणि पञ्च सहस्री चाऽभवन् । प्रभुश्च केवलज्ञानकालतः षण्मास्या षोडशाङ्या चोनं पूर्वलक्षं विजहार ।
SR No.009892
Book TitleTrishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Original Sutra AuthorN/A
AuthorShubhankarsuri, Dharmkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages67
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy