SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ कठिनशब्दार्थः १४३ कठिनशब्दार्थः प्रथमः सर्गः યમરાજ તેલ વિગેરેનું મર્દન સારથિ ઊંબાડીયું શુદ્ધ, નિર્મલ ઘોડેસવાર वर्म १४२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः विदधे" इति भरतमुवाच । ततश्च स बाहुबलिवत् प्रव्रज्यालक्षणं पञ्चमुष्टिककेशोत्पाटनं विदधे । तथा सन्निहितदेवतयोपनीतं रजोहरणमुख्यमुपकरणमग्रहीत् । ततश्च भरतो देवराजेन ववन्दे । तदानीं च भरतं श्रिता दशसहस्रराजानश्चाऽपि प्राव्रजन् । ततो वासवो भरतपुत्रस्याऽऽदित्ययशसो राज्याभिषेकमकरोत्। भरतश्च ग्राम-पुरादिषु भव्यान् धर्मदेशनया प्रबोधयन् सपरिच्छदः पूर्वलक्षं विजहार । ततोऽष्टापदगिरौ गत्वा चतुर्विधाहारप्रत्याख्यानं च विधाय मासान्ते श्रवणनक्षत्रे चन्द्रे सिद्धानन्तचतुष्को भरतः सिद्धिक्षेत्रं प्राप्तवान् । एवं स भरतः कौमारे पूर्वलक्षाणां सप्तसप्तति, माण्डलिकत्वे वर्षसहस्रमेकं, चक्रित्वे चैकवर्षसहस्रोनषट्पूर्वलक्षाणि, समुत्पन्नकेवलज्ञानश्च पूर्वलक्षमत्यवाहयत् । एवं चतुरशीतिपूर्वलक्षमायुरतिवाह्य भरतो मोक्षमगात् । शक्रेण च देवैः समं समुदं सद्य एव तन्मोक्षमहिमा विदधे । इति प्रथमपर्वणि मरीचिभवभाविशलाकापुरुष-भगवनिर्वाण भरतनिर्वाणवर्णनात्मकः षष्ठः सर्गः ॥६॥ स्वामिप्राग्भववर्णनं कुलकरोत्पत्तिः प्रभोर्जन्म चोद्वाहादिव्यवहारदर्शनमथो राज्यं व्रतं केवलम् । चक्रित्वं भरतस्य मोक्षगमनं भर्तुः क्रमाच्चक्रिणोऽप्यस्मिन् पर्वणि वणितं वितनुतात् पर्वाणि सर्वाणि वः ।। इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितत्रिषष्टिशलाकापुरुषचरितस्य तपोगच्छाधिपति-शासनसम्राट-बालब्रह्मचारि-कदम्बगिरि-तालध्वज-राणकपुरकापरडाद्यनेकतीर्थोद्धारकाचार्यवर्यश्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कार समयज्ञ-शान्तमूर्त्याचार्यवर्यश्रीविजयविज्ञानसूरीश्वरपट्टधरसिद्धान्तमहोदधि-प्राकृतविशारदाचार्यवर्यश्रीविजयकस्तूरसूरीश्वरशिष्यरत्र प्रख्यातव्याख्यातृ-कविरत्नश्रीविजययशोभद्रसूरीश्वर-शिष्यरत्र श्रीविजयशुभङ्करसूरीश्वरकृते गद्यात्मकसारोद्धारे प्रथमपर्वणि समाप्तं श्रीप्रथमतीर्थकर-भरतचक्रवत्तिप्रतिबद्धं प्रथमं पर्व ॥शा अन्तकः अभ्यङ्गः अरुणः अलातचक्रम् अशस्त्रोपहतम् अश्ववारः आखण्डल: आतपत्रः उटजः औरसः कपर्दक: करण्डका कलभः कूर्परालेहनम् क्रमेलकः गण्डूपदः गलनालम् घनवात: छत्र ઝૂંપડી પોતાનો પુત્ર કોડી. પાંસળી મદનિયું કોણી ચાટવી ઊંટ જંતુવિશેષ ગરનાળું એક પ્રકારનો કઠિન વાયુ ઘૂંટણ સુધી સૂર્ય છૂપાયેલા સાપ पामा ખરજવું पिष्टोदकम् લોટવાળું પાણી प्रतिभूः સાક્ષી प्रदोषः સસ્થાસમય प्रपा પાણીની પરબ प्रावृड् વષાંકાળ मरीचिः કિરણ महोक्षः બળવાન બળદ કવચ वर्षग्रन्थिः વર્ષગાંઠ विटः ધૂતારો व्यजनम् વીંઝણો, પંખો शम्बलम् ભાથું श्यामाकः ધાન્યવિશેષ सन्निवेशविशेष: ચિત્રરચના सर्वंसहा પૃથ્વી सारणी નીક सूचीरन्ध्रम् સોયનું કાણું हुताशनः અગ્નિ द्वितीयः सर्गः अङ्गदम् બાજુબંધ अप्राप्तपूर्वी प्रथमवार भेगवेडं अभिगम्यः મનોહર अर्जकमञ्जरी मनामना વૃક્ષનો મહોર अलक्तकरस: લાક્ષાનો રસ आपातरमणीयम् श३मातभा सुंदर उच्छायः ઊંચાઈ जानुदघ्नम् तरणिः तिरोहितः दन्दशूकः दस्युः दुर्वाजिः न्यासीकृतः ચોર દુષ્ટ ઘોડો થાપણરૂપ
SR No.009891
Book TitleTrishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Original Sutra AuthorN/A
AuthorShubhankarsuri, Dharmkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages89
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy