SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ .१३५ १३४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तत्रस्थो मरीचिश्च तच्छ्रुत्वा दर्पमागतस्रिः करास्फोटपूर्वकमतिप्रमुदित एवं वक्तुं प्रचक्रमे-"यद्यहं वासुदेवानां प्रथमो, विदेहेषु चक्री, भारतेऽन्तिमोऽहंश्च भविताऽस्मी"त्येतावता पूर्णं मम । मम पितामहोऽर्हतामाद्यो, मम पिता च चक्रिणामाद्योऽहं च वासुदेवानामाद्य इति मम कुलं सर्वश्रेष्ठम्" । एवमात्मकुलाभिमानं कुर्वाणेन तेन स्वकीयं नीचगोत्रमुपार्जितम् । प्रथमं पर्व - षष्ठः सर्गः तत: परमसंवेगाविष्टः पुण्डरीकः श्रमणानभाषत-"अयं गिरिः क्षेत्रप्रभावेण सिद्धिनिबन्धनं वर्त्तते । अतोऽत्र मुक्तेः साधनान्तरं द्रव्य-भावभेदाद् द्विविधा संलेखना कार्या । द्रव्यसंलेखनासर्वोन्मादमहारोगनिदानभूतानां सर्वधातूनां समन्ततः शोषणम् । भावसंलेखना-सहजवैरिणां राग-द्वेष-मोहकषायाणां सर्वतच्छेदः"। इत्येवमुदित्वा स मुनिकोटिभिः सह सूक्ष्मबादरान् सर्वानतीचारानालोच्य भूयःशुद्धये महाव्रतारोपणं विधाय "जीवाः क्षाम्यन्तु मे सर्वे, तेषां च क्षान्तवानहम् । मैत्री मे सर्वभूतेषु, वैरं मम न केनचिदि"त्युक्त्वा भवचरमं निराकारमनशनं प्रतिपन्नवान् । क्षपकश्रेणिमारूढस्य तस्य मुनिकोटीनां च क्रमाद् घातीनि कर्माण्यत्रुट्यन्। तथा मासान्ते चैत्रपूर्णिमायां प्रथमं पुण्डरीकस्य पश्चाच्च मुनीनां केवलमुत्पन्नम् । ततः शुक्लध्याने स्थितास्तुर्ये पादे ते योगिनः क्षीणाशेषकर्माणो निर्वाणं प्रापुः । ततो देवा भक्त्या तेषां मरुदेव्या इव निर्वाणगमनोत्सवं चक्रुः । यथा वृषभस्वामी प्रथमस्तीर्थकृत, तथा शत्रुञ्जयगिरिरपि तदा प्रथमं तीर्थं बभूव । भगवांश्च पुण्डरीकप्रभृतिभिर्गणधरैः परिवृतो विहारव्याजतो महीं पुनान: कौशलान् मगधान् काशीन् दशार्णान् चेदीन् मालवान् गूर्जरान् सौराष्ट्रांश्च धर्म दिशन् शत्रुञ्जयगिरि प्राप । विविधतरुखण्ड-लता-प्रतान-निर्झरादिमनोहरं मूले पञ्चाशद् योजनं शिखरे दशयोजनमष्टयोजनोच्छ्रायं तं गिरिमारुरोह सः । तत्र सुरैः सद्यो निर्मिते समवसरणे धर्मदेशनां कुर्वन् पौरुष्यां व्यतीतायां ततो विरम्योत्थाय देवच्छन्दे समुपविवेश । ततश्च स्वामिनः पादपीठे समुपविष्टो गणधराग्रणी: पुण्डरीकः सभायां तथैवोपविष्टायां भगवदनुकृत्या धर्मदेशनां कुर्वाणो द्वितीयपौरुष्यां तां समापयामास । एवं सत्त्वोपकाराय धर्मदेशनां कुर्वाण: प्रभुरष्टापद इव तत्र कञ्चित् कालं स्थित्वाऽन्यत्र विजिहीर्षुः पुण्डरीकं समादिशत्"वयमन्यत्र विजिहीर्षवः, त्वमत्रैव मुनिकोटिभिरावृतस्तिष्ठ । क्षेत्रप्रभावेण तव सपरिवारस्याऽचिरादेव केवलमुत्पत्स्यते । इहैव च शैलेशीध्यानस्थस्य तव सपरिवारस्य शीघ्रमेव मुक्तिरपि भविता" । तथेति प्रभुवाचं स्वीकृत्य प्रणम्य च स मुनिकोटिसहितस्तत्रैवाऽस्थात् । प्रभुश्च तं तत्र मुक्त्वा सपरिच्छदोऽन्यत्र विजहार । ततो भरतः शत्रुञ्जयगिरौ रत्नशिलामयं चैत्यं कारयामास। तथा पुण्डरीकप्रतिमासहितां प्रभोर्वृषभस्य प्रतिमां च तत्र स्थापयामास । भगवांश्चाऽपि नानादेशेषु विहरन् बोधिदानाद् भविनोऽन्वग्रहीत् । प्रभोः केवलज्ञानावधि चतुरशीतिसहस्राणि श्रमणाः, लक्षत्रयं साध्व्यः, सार्धलक्षत्रयं श्रावकाश्चतु:सहस्राधिकसार्धपञ्चलक्षाणि श्राविकाः,सप्तशताधिकसहस्रचतुष्टयं चतुर्दशपूर्विणः, नवसहस्राण्यवधिज्ञानिनः, विंशतिसहस्राणि केवलिनः, षट्शताधिकविंशतिसहस्राणि वैक्रियलब्धिमन्तः श्रमणाः, सार्धषट्शताधिकद्वादशसहस्राणि मनःपर्ययिणो वादिनश्च पृथक् पृथक्, द्वाविंशतिसहस्राण्यनुत्तरविमानोपपातिनो जज्ञिरे। एवं प्रभुरादितीर्थकरश्चतुर्विधं सङ्घ धर्मे प्रजा व्यवहार इव स्थापयामास।
SR No.009891
Book TitleTrishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Original Sutra AuthorN/A
AuthorShubhankarsuri, Dharmkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages89
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy