SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ८४ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-२ वणे निश्चय-विकल्पा-ऽनुकम्प्ये च ॥ २.२०६ ॥ देमि । दांग्क् । मिव् । स्वराणां स्वराः - ए ॥ [मुच्चइ ] । मुच्यते । मुच्ती । ते → इच् । क्य । गमादीनां द्वित्वं क्यलुक् ।। [नत्थि] । न । अस्ति । अत्थिस्त्यादिना । लुगि[ति] अकारलुक् ॥ २.२०६ ॥ मणे विमर्श ॥ २.२०७ ॥ अम्मो आश्चर्ये ॥ २.२०८ ॥ पारिज्जइ । शकेश्चयतरतीरपाराः । ईयइज्जौ क्यस्य ।। स्वयमोऽर्थे अप्पणो न वा ॥ २.२०९ ॥ विसयं । विशदम् ॥ [करणिज्जं] । करणीय । वोत्तरीयानीयतीयकृद्ये ज्जः ॥ २.२०९ ॥ प्रत्येकमः पाडिक्कं-पाडिएक्कं ॥ २.२१० ॥ उअ पश्य ॥ २.२११ ॥ इहरा इतरथा ॥ २.२१२ ॥ [नीसामन्नेहि] । निर्सामान्य । अन्त्यव्यं० । लुकि निरः । भिसो हिहिँ० । भिस्भ्यस्सुपि ॥ २.२१२ ॥ एक्कसरिअं झगिति-सम्प्रति ॥ २.२१३ ॥ मोरउल्ला मुधा ॥ २.२१४ ॥ दराऽर्धा-ऽल्पे ॥ २.२१५ ॥ किणो प्रश्ने ॥ २.२१६ ॥ धुवसि । धूग्ट् । धूगेधुंवः । सिव् । द्वितीयस्य सिसे । व्यञ्जनाद० ॥ २.२१६ ॥ १. क्रियाविशेषणं - ताटि. । २. (कमलसरा इत्यत्र) कमलसरस् । अन्त्यव्यं० - सलुक् । स्नमदामशिरोनभः - पुंस्त्वम् । जस्शसोर्लुक् । जस्शस्ङसीति दीर्घः - खटि. । ३. नीसामन्नेहि - मु.।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy