SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-२ एकस्वरे श्वः-स्वे ॥ २.११४ ॥ [सुवे] । श्वस् । अन्त्यव्यं० । ङि। डेम्मि उः ॥ [सुवे] । स्व । जस् । अतः सर्वादेर्डेजसः ॥ २.११४ ॥ ज्यायामीत् ॥ २.११५ ॥ करेणू-वाराणस्यो र-णोर्व्यत्ययः ॥ २.११६ ॥ आलाने ल-नोः ॥ २.११७ ॥ अचलपुरे च-लोः ॥ २.११८ ॥ महाराष्ट्रे ह-रोः ॥ २.११९ ॥ [ मरहटुं] । महाराष्ट्र । महाराष्ट्र - हुस्वः ।। २.११९ ॥ हदे ह-दोः ॥ २.१२० ॥ [ हरए] । हृद । सि । अत एत् सौ पुंसि० । अन्त्यव्य० ॥ [ महपुंडरिएं] । महापुण्डरीक । दीर्घहस्वौ मिथो वृत्तौ । पानीयादिष्वित् ॥ २.१२० ॥ हरिताले र-लोर्न वा ॥ २.१२१ ॥ लघुके ल-होः ॥ २.१२२ ॥ ललाटे ल-डोः ॥ २.१२३ ॥ ह्ये ह्योः ॥ २.१२४ ॥ स्तोकस्य थोक्क-थोव-थेवाः ॥ २.१२५ ॥ दुहितृ-भगिन्योधूआ-बहिण्यौ ॥ २.१२६ ॥ [ दुहिआ ] । दुहितृ । स्वस्रादेर्डा ॥ २.१२६ ॥ वृक्ष-क्षिप्तयो रुक्ख-छूढौ ॥ २.१२७ ॥ वनिताया विलया ॥ २.१२८ ॥ १. अव्ययस्येति डिलुकि एच्छय्यादौ - एत्वमिति वा । कयं । कृतम् । सम्भावने सिद्धवत् - क्तः - खटि. । २. सूत्रेण रकार-णकारयोर्व्यत्ययः सस्वरो नैव । स्वराः स्वस्थाने एव तिष्ठन्ति - खटि. । ३. अत एत् सौ० - खटि. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy