SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ६८ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-२ [अम्हक्केरं] । अस्मदीय । इदमर्थस्य केरः । अन्त्यव्यं० - दलुक् ॥ २.९९ ॥ शा. डात् पूर्वोऽत् ॥ २.१०० ॥ क्ष्मा-श्लाघा-रत्नेऽन्त्यव्यञ्जनात् ॥ २.१०१ ॥ [छमा] । क्षमायां कौ - छः ॥ २.१०१ ॥ स्नेहा-ऽग्न्योर्वा ॥ २.१०२ ॥ प्लक्षे लात् ॥ २.१०३ ॥ ह-श्री-ही-कृत्स्न-क्रिया-दिष्ट्यास्वित् ॥ २.१०४ ॥ नाणं । ज्ञान । म्नज्ञोर्णः । व्यत्ययश्चेति न्यायात् नो णः ॥ २.१०४ ॥ र्श-र्ष-तप्त-वजे वा ॥ २.१०५ ॥ आयंसो । आदर्श । वक्रादावन्तः ॥ वासं । [वर्ष] । लुप्तयरव० - दीर्घः ॥ २.१०५ ॥ लात् ॥ २.१०६ ॥ पिलुटुं । प्लुष्ट ॥ [सुक्किलं] । शुक्ल । सेवादौ वा ॥ किलम्मई । क्लमूच् । तिव् । शकादीनां द्वित्वम् ।। उप्पावेइ । उत्प्लुङ्। णिग् । उवर्णस्याऽऽवः । तिव् → इच् । णेरदेदावा० । अदेल्लुक्यादेः ॥ २.१०६ ॥ स्याद्-भव्य-चैत्य-चौर्यसमेषु यात् ॥ २.१०७ ॥ सिआवाओ। स्याद्वाद ॥ १. (अत्रेदं प्रतिभाति - व्यत्ययश्चेति सूत्रस्य वृत्तौ त्याद्यादेशानामपि व्यत्ययो भवतीति ज्ञापितमस्ति । ततो नो ण इति सूत्रेण यथा नकारस्य णकारो विधीयते, तथा व्यत्ययश्चेति सूत्रबलेन तेन णकारस्य नकारोऽपि विहितो भवेत् । ततश्च ज्ञानशब्दस्थज्ञकारस्य णकारे कृते व्यत्ययश्च-सूत्रार्पितबलेन नो ण इति सूत्रेण तस्य णकारस्य नकारो विधीयते । एवं च 'नाण' इति शब्दस्य निष्पत्तिरिति ।) २. क्लाम्यति । यदा साध्यं तदा शकादौ द्वित्वम् - ताटि. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy