SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ६६ मलधारि-श्रीनरचन्द्रसूरि - विरचितः दीर्घे वा ॥ २.९१ ॥ न दीर्घा -ऽनुस्वारात् ॥ २.९२ ॥ [ छूढो ] । क्षिप्त । वृक्षक्षिप्तयो रुखछूढौ || [नीसासो ] । निर्-श्वासं । लुकि निरः । [ फासो ] । स्पर्श' । लुप्तयरव० ॥ ओमालं । [ अवमाल्य ] । अवाप आणा । [आज्ञा ] । म्नज्ञोर्णः ॥ - ओ ॥ तंसं । [त्र्यस्र ] | वक्रादा० ॥ [ कंसालो ] । कांस्यताल' । ह्रस्वः सं० । कगचज० सन्धिः ॥ २.९२ ॥ [पाद:- २ तलुक् । स्वरस्योद्वृत्ते इति क्वचित् र-होः ॥ २.९३ ॥ [ सुंदेरं ] । सौन्दर्य । उत् सौन्दर्यादौ । एच्छय्यादौ । ब्रह्मचर्यतूर्यपर्यन्त० ॥ [ पेरंतं ] । पर्यन्त । वल्ल्युत्कर० । एतः पर्यन्ते ॥ [ विहलो ] । विह्वल । सर्वत्र ल० ॥ [ कहावणो ] | कार्षापण । ह्रस्वः सं० । कार्षापणे हः ॥ २.९३ ॥ धृष्टद्युम्ने णः ॥ २.९४ ॥ कर्णिकारे वा ॥ २.९५ ॥ दृप्ते ॥ २.९६ ॥ [ दरिअसीहेण ] । दृप्तसिंह । अरिर्दृप्ते । मांसादेर्वा । ईज्जिह्वा० । टा । टा-आमोर्णः। टाणशस्येत् ॥ २.९६ ॥ १. निर्श्वास । निर्दुरोर्वा - रलुग् । लुकि निर:- क. । २. स्पृश: फासफंस० - फासआदेश: - दी. । ३. कांश्यताल - ख. । कांशताल - ग. । कांस्यताल - ताटि । ४. ऋतोऽत् । ष्टस्याऽनुष्ट्रेति ठः । द्यय्यय ज ज । म्नज्ञोर्णः - णः । सूत्रेण द्वित्वनिषेध: - क.
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy