SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-२०१-२१४] प्राकृतप्रबोधः [हरडई] । हरीतकी । हरीतक्यामीतोऽत् ॥ [पइण्णा] । प्रतिज्ञा । म्नज्ञोर्ण इति ज्ञास्थाने णः ॥ १.२०६ ॥ इत्वे वेतसे ॥ १.२०७ ॥ गर्भिता-ऽतिमुक्तके णः ॥ १.२०८ ॥ [अणिउंतयं ] । अतिमुक्तक । यमुनाचामुण्डाकामुकेति मलुक् । वक्रादावन्त इत्यनुस्वारः ॥ १.२०८ ॥ रुदिते दिना ण्णः ॥ १.२०९ ॥ रिऊ । [ऋतु] । ऋणर्वृषभत्र्वृषौ वा ॥ [उऊ । ऋतु] । उदृत्वादौ - ऋकारस्य उ: ।। आकिई । [आकृति] । इत् कृपादौ ॥ निव्वुओ । [निर्वृत] । उदृत्वादौ ॥ दुइओ । [द्वितीय] । द्विन्योरुत् - उ: । पानीयादिष्वित् ॥ १.२०९ ॥ सप्ततौ रः ॥ १.२१० ॥ अतसी-सातवाहने लः ॥ १.२११ ॥ [सालाहणो] । सातवाहन । कगचजेति । स्वरस्योवृत्ते इति बाहुलकात् सन्धिरेव ।। सालाहणी । सातवाहनो देवताऽस्य । अण् । प्रत्यये ङी नवा ॥ १.२११ ॥ पलिते वा ॥ १.२१२ ॥ पीते वो ले वा ॥ १.२१३ ॥ वितस्ति-वसति-भरत-कातर-मातुलिङ्गे हः ॥ १.२१४ ॥ [विहत्थी] । वितस्ति । स्तस्य थोऽसमस्तस्तम्बे - थादेशः ॥ [काहलो] । कातर । हरिद्रादौ लः ॥ १.२१४ ॥ १. अणिउतयं - मु. । २. अकिई । अकृति - ता. । ३. सातवाहनस्येयम् । तस्येदम् - अण् - ताटि. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy