SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ सूत्रम् - १८७-२००] प्राकृतप्रबोधः [ वसंते ] । वसन्त । ङि । डेम्मि ङे: ॥ १.१९० ॥ छागे लः ॥ १.१९१ ॥ ऊत्वे दुर्भग-सुभगे वः ॥ १.१९२ ॥ [दूहवो ] । दुर्भग । लुकि दुरो वा ऊत्वम् ॥ [ सूहवो ]। सुभग । ऊत्सुभगेति ऊत्वम् ॥ १.१९२ ॥ खचित-पिशाचयोश्चः स - लौ वा ॥ १.१९३ ॥ जटिले जो झो वा ॥ १.१९४ ॥ टो डः ॥ १.१९५ ॥ सटा - शकट-कैटभे ढः ॥ १.१९६ ॥ भस्य वः ॥ १.१९६ ॥ स्फटिके लः ॥ १.१९७ ॥ - [ ढवो ] | कैटभ | कैटभे भोव [ फलिहो ] । स्फटिक । निकषस्फटिकेति कस्य हः ॥ १.१९७ ॥ चपेटा - पाटौ वा ॥ १.१९८ ॥ - ठाइ । स्थष्ठेति ठा । तिव् [ चविला ] । चपेटा । एत इद्वा वेदनेति एकारस्य इत्वम् ॥ फाडे । पट गतौ । णिग् । तस्य णेरदेदावावे एत्वम् । अदेल्लुक्यादेरत आ इति पकाराकारस्य आत्वम् । पाटिपरुषपरिघपरिखापनसपारिभद्रे फः इति फः ।। १.१९८ ॥ [ वेकुंठो ] । वैकुण्ठ । ऐत एत् ॥ चिट्ठइ । स्था । स्थष्ठाथक्कचिट्ठनिरप्पाः इति चिट्ठ ॥ [ तेल्लं ] । तैलादौ - द्वित्वम् ॥ ठो ढः ॥ १.१९९ ॥ → इच् ।। १.१९९ ॥ अङ्कोठे ल्लः ॥ १.२०० ॥ ४३
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy