SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ मलधारि-श्रीनरचन्द्रसूरि - विरचितः दक्षिणे हे ॥ १.४५ ॥ [ दाहिणो ] । दक्षिण । दुःखदक्षिणतीर्थे वा इति क्षः हः ॥ [दक्खिणो ] । क्षः खः क्वचित्तु छझौ ॥ १.४५ ।। इ: स्वप्नादौ ॥ १.४६ ॥ [ सिमिणो, सिविणो ] । स्वप्न । सर्वत्र लेति वलुक् । स्वप्ननीव्योर्वेति वा म: स्वप्ने नात् इति नात् प्राक् इ । नो णः । पो वः ॥ २० [ईसि ] । ईषत् । संस्कृतसिद्धः । शषोः सः । अन्त्यव्यं ॥ [ वेडिसो ] । वेतस । इत्वे वेतसे [ विलिअं ] । व्यलीक । अधो मनयाम् । पानीयादिष्वित् इति लीकारस्य इकारः ॥ [विअणं ] । व्यजन । अधो मनयाम् । नो णः ॥ [ मुइंगो]। मृदङ्ग । इदुतौ वृष्टवृष्टिपृथक्मृदङ्गनप्तृके इति ऋस्थाने उत्वम् ॥ [ किविणो ] । कृपण । इत् कृपादौ । पो व: ।। [ दिण्णं ] । दत्त । पञ्चाशत्पञ्चदशदत्ते इति णः । अनादौ ० बाहुलान्न भवति ॥ १.४६ ॥ - डः ॥ [पाद:- १ मध्यम - कतमे द्वितीयस्य ॥ १.४८ ॥ द्वित्वम् । णत्वमपि पक्वा-ऽङ्गार-ललाटे वा ॥ १.४७ ॥ [पिक्कं]। पक्व । सर्वत्रेति वलुक् । अनादौ० - द्वित्वम् ॥ [ इंगालो ] । अङ्गार । हरिद्रादौ ल इति रस्य लः ॥ [ णिडालं ] । ललाट । ललाटेच लस्य णत्वम् । टो डः । ललाटे लडोरिति ल डयोर्व्यत्ययः ।। १.४७ ॥ [ मज्झिमो ] । मध्यम । साध्वसध्यह्यां झः । द्वितीयतुर्य० ॥ १.४८ ॥ १. ( स्वप्न । सर्वत्र ० - सप्न । स्वप्ने नात् सपिन । पो वः सविन । स्वप्ननीव्योर्वा समिन । नो णः समिण → सिमिण सिमिणो ।) २. ( किमत्र 'दिन्नं' इत्यभिप्रेतम् ? यद्येवं पञ्चाशदिति सूत्रेण बाहुलकाद् न-आदेशो मन्तव्य: ।)
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy