SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ सूत्रम् - ३४-४०] प्राकृतप्रबोधः बाहोरात् ॥ १.३६ ॥ [ बाहाए]। बाहु । टाङस्ङेरदादिदे० । अनेन ॥ [ जेण ] । यद् । टा-आमोर्णः । टाशस्येत् ॥ [ धरिओ ] । धृग् । क्त । ऋवर्णस्याऽर् । व्यञ्जनाददन्ते । ते - 3: 11 [ एक्काए ]। एक । सेवादौ वा द्वित्वम् ॥ बाहू । अक्लीबे सौ - दीर्घः ॥ १.३६ ॥ - अतो डो विसर्गस्य ॥ १.३७ ॥ कुदो । तो दोऽनादौ शौरसेन्यामयुक्तस्य॑ ॥ १.३७ ॥ ओमालयं । स्वार्थे कश्च वा ॥ निष्-प्रती ओत्-परी माल्य - स्थोर्वा ॥ १.३८ ॥ [ पइट्ठिअं ]। प्रतिष्ठिते । सिद्धम् ॥ ठा । क्तः । स्वरादनतो वा साध्यमानत्वे तु ष्ठाम् । स्थष्ठाथक्कचिट्ठनिरप्पा: इति आलोपः ॥ १.३८ ॥ अः । इः । लुक् आदेः ॥ १.३९ ॥ * - त्यदाद्यव्ययात् तत्स्वरस्य लुक् ॥ १.४० ॥ [ अह ] । अस्मद् । जस् । अम्ह - अम्हे - अम्हो - मो वयं-भे जसा ॥ - - [ एत्थ ]। एतद् । अन्त्यव्यं । ङे: स्सिम्मित्था: । त्थे च तस्य लुक् ॥ त्रपो हिहत्था:, अनेन त्रस्य त्थादेशः । एच्छय्यादौ || [ जइ ] । यदि । संस्कृतसिद्धः । आदेर्यो जः । कगचजेति ॥ [इमा ] [ इदम् ] । इदम इमः सिना सह इमः ॥ [ अहं ] | अस्मद् । सि । अस्मदो म्मि अम्मि - अम्हि - हं- अहं - अहयं सिना ।। १.४० ॥ १. सौरसेन्यामसंयुक्तस्य - ग. । २. प्रतिष्ठा ग. । १७ अथवा - अत्र |
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy