SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-३१-३३] प्राकृतप्रबोधः [वि] । अपि । पदादपेर्वा - अलुक् ॥ [सा ] । तद् । अन्त्यव्यञ्जनस्य - दलुक् । सि । तदश्च तः सोऽक्लीबे - सः । आप् । अन्त्यव्यञ्जनस्य - सिलुक् ॥ सवइ । शप् । पो वः । तिव् । त्यादीनामिच् । व्यञ्जनाददन्ते । [ते] । तद् । अन्त्यव्यञ्जनस्य । द्वितीया औ । द्विवचनस्य बहुवचनम् - शस् । जस्शसोर्लुक् । टाणशस्येत् इति ए॥ [ अच्छी] । अक्षि । छोऽक्ष्यादौ । द्वितीयतर्ययोरुपरि० । द्वितीया औ । द्विवचनस्य बहुवचनम् । जस्शसोलुंक् इति शस्लुक् । लुप्ते शसि - दीर्घः ॥ नच्चावियाइं । नृत् । णिग् । क्त । ऋतोऽत् । व्रजनृतमदां च्च इति द्विरुक्तश्च । लुगावी क्तभावकर्मसु इति णेराविः । औ । द्विवचनस्य बहुवचनम् - जस् । जस्शस इंणयः सप्राग्दीर्घाः ॥ [ तेण] । तद् । अन्त्यव्यं० । टा । टा-आमोर्णः । टाणशस्येत् ।। [अम्हें] । अस्मद् । आम् । णे-णो-मज्झ-अम्ह-अम्हं-अम्हे-अम्हो-अम्हाण-ममाण महाण-मज्झाण आमा इति अम्ह ।। अच्छीइं । अक्षि । औ । द्विवचनस्य बहुवचनम् - जस् । जस्शस इंइं इति ॥ [ एसा] । एतद् । अन्त्यव्यं० । तदश्च तः सोऽक्लीबे । आप् । अन्त्यव्यं० - सिलुक् । [अच्छी ] । अक्षि । अक्लीबे सौ ॥ [चक्खू, चक्खूइं] । चक्षुस् । क्षः खः क्वचित्तु० । द्वितीयतुर्ययोः० । अन्त्यव्यं० । जस् । शेषेऽदन्तवदिति न्यायाद् जस्शसोर्लुक् । जस्शस्ङसित्तोदोद्वामि दीर्घः । *क्लीबे - जस्शस्इइंणयः सप्राग्दीर्घाः ॥ [नयणा, नयणाइं] । नयन । पुंसि - जस्शसोलुंक् । जस्शस्डसि० - दीर्घः । * क्लीबे - जस्शस इ० ॥ १. विद्युद्वर्जनेन गुणवृत्तेः स्त्रीलिङ्गस्याऽग्रहणान्नेह आ - ताटि. । २. युष्मद् । ङस् । तइ-तु-ते-तुम्हं० - ते । अथवा तद् । शस् । लुप् । टाणशस्येत् - ताटि. । ३. अस्मद् । मे-मइ-मम-मह-महं इत्यनेनाऽम्हादेशः । त्यदाद्यव्ययात् - अलुक् - दी।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy