SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-४२०-४२१] प्राकृतप्रबोधः हउं । सावस्मदो हउं ॥ पर । एवंपरंसमं० - पर ॥ नच्चाविउ। नृत् । णिग् । स्वराणां० - अत्वम् । व्रजनृतमदां च्चः । क्त। लुगावी क्तभावकर्मसु - आवि ॥ भावई । भू । तिव् । स्वरादनतो वा । युवर्णस्य गुणः । स्वराणां० - आ ॥ [सावसलोणी] । सर्वसलवण । स्वराणां० । न वा मयूखलवण० - ओ । अजातेः पुंसः - ङी ॥ [गोरडी] । गौरी । स्वराणां० । अडड० - अ । स्त्रियां तदन्ताड्डीः ॥ नवखी । नवस्य शीघ्रादित्वात् नवखः । अजातेः पुंसः - ङीः ॥ लग्गइ । लगे सङ्गे । शकादीनां द्वित्वम् ॥ ४.४२० ।। विषण्णोक्त-वफ्नो वुन्न-वुत्त-विच्चं ॥ ४.४२१ ॥ [वुत्तउं] । उक्त । अनेन वुत्त । स्वार्थे० - कः । सि । कान्तस्यात उं ॥ धरहि । धुंग् । हि । मध्यत्रयस्याऽऽद्यस्य हिः । ऋवर्णस्याऽरः । व्यञ्जनाद० ॥ [कसरेहिं] । दम्य । शीघ्रादीनां० - कसर । भिस् । भिस्सुपोर्हि । भिस्येद्वा ॥ [विगुत्ताइं] । विगुप्त । जस् । क्लीबे जस्शसोरिं ॥ चडइ । आरुहेश्चडविलग्गौ। [एम्वइ ] । एवमेव । पश्चादेवमेवैदानीं० - एम्वइ । ४.४२१ ॥ शीघ्रादीनां वहिल्लादयः ॥ ४.४२२ ॥ [ एक्कु] । एक ॥ कइअ । किम् । ङि । डेर्डाहेडालाइआ काले इति इअ । किमः कस्त्रतसोश्च ।। हे इत्यामन्त्रणार्थमव्ययम् ॥ [अवि न आवही ] । अपि नाऽऽवसि । अव रक्षणादौ आयूर्वः । सि । मध्यत्रयस्याद्यस्य हिः । स्वराणां स्व० - ई॥ १. प्रतिभातीत्यस्य तक्ष्यादित्वाद् भाव - ताटि. । २. वाक्यालङ्कारे कोमलामन्त्रणे वा हः - ताटि. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy