SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-४१७-४१९] प्राकृतप्रबोधः [दिव्वइँ] । दिव्य । शस् । क्लीबे जस्शसोरिं ॥ [वरिससयाइँ ] । वर्षशतानि । शर्षतप्तवज्रे वा - इ । स्यादौ दी० ॥ देसडा । देश । अडड० । अम् । लुक् ॥ चएजं । त्यजं हानौ । यात् । वर्तमानाभविष्यन्त्योश्च ज्जज्जा वा । व्यञ्जनाद० । स्वराणां० - ए । त्योऽचैत्ये - चः ॥ [ दुज्जणकरपल्लवेहिं] । दुर्जनकरपल्लव । भिस्सुपोर्हि । भिस्येद् वा ॥ दंसिज्जंतु । दृशृं । णिग् । दृशेर्दावदंसदक्खवाः । आनश् । शत्रानशः - न्त । क्य । ईअइज्जौ क्यस्य ॥ भमेज । भ्रमूच् । यात् । वर्तमानाभविष्यन्त्योश्च ज्जज्जा वा । व्यञ्जनाद० । स्वराणां० - ए । [लोणु] । लवण । न वा मयूखलवणचतुर्गुणचतुर्थचतुर्दशचतुरिति वेन सह ओत्वम् । [म गज्जु] । मा गर्ज । हिस्वयोरिदुदेत् ॥ बालिउँ । ज्वालित । कगचजेति बाहुलकादूर्ध्वमपि जलुक् ॥ [झुपडा] । कुटीर । शीघ्रादि झुपड ॥ तिम्मइ । तिमतिमष्टिमष्टीमच् । ते → इच् । शकादीनां द्वित्वम् ॥ वंकुडउ । वक्र । योगजाश्चैषाम् - डडअः । स्वराणां० - उ ॥ [रिद्धिहिं] । ऋद्धि । रिः केवलस्य । डेहि ॥ ४.४१८ ॥ किला-ऽथवा-दिवा-सह-नहेः किरा-ऽहवइ-दिवे-सहुं-नाहिं ॥ ४.४१९ ॥ खाइ । खादृ भक्षणे । खादधावोर्लुक् ॥ पिअइ । पिबति ॥ [न विद्दवइ धम्मि] । न विद्रवति धर्मे । न वेच्चइ । व्ययण् वित्तसमुत्सर्गे । तक्ष्यादीनां० - वेच्च । १. चइज्ज - मु. । २. भमिज्ज - मु. । ३. शीघ्रा० । ज्वालेस्तक्ष्यादित्वात् - ताटि. । ४. विद्रावयति - ताटि. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy