SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १६९ सूत्रम्-३७२-३७९] प्राकृतप्रबोधः [ पहिअ] । पथिक । जस् । लुक् ॥ [पराया] । परकीय । शीघ्रादि पराय । जस् ॥ [अवस] । अवश्यम् । अवश्यमो डेडौ - ड ॥ सुअहिं । स्वप् । अन्ति । त्यादेराद्यत्रयस्य हिं । व्यञ्जनाद० । स्वपावुच्च ।। सुहच्छिअहिं । सुखासिका । खघथध० - ह । गमिष्यमासां छः । कगचजतदप० । ङि । डेहि । स्यादौ दीर्घहस्वौ ॥ [जिवं] । यथा । कथंयथातथां० - इमः । मोऽनुनासि० ॥ ४.३७६ ॥ टा-यमा म ॥ ४.३७७ ॥ [धर] । धरावदवलम्बकत्वाद् धरा । [विआलि] । विकाले ॥ [तिह] । तथा । कथंयथातथां० - इह ।। ४.३७७ ॥ अम्हेहिं भिसा ॥ ४.३७८ ॥ महु-मज्झु ङसि-डस्भ्याम् ॥ ४.३७९ ॥ बे । द्वि । द्वेर्दोवे । द्विवचनस्य बहुवचनम् । जस् । लुक् । [हेल्लि] । हे सखीत्यस्य शीघ्रादित्वात् हेल्लि ॥ झंखहि । विलपे खवडवडौ । हि । मध्यत्रयस्याऽऽद्यस्य हिः ॥ [आलु] । आलम् । अनर्थम् ॥ [ देंतहो ] । डुदांग्क् । शतृ प्र० । शत्रा० - न्त । स्वराणां स्व० - ए: । ङसः सुहो० ॥ [पर] । परम् । एवंपरंसमंध्रुवं० ॥ [उव्वरिअ] । उद्वरिता । वरण् ईप्सायाम् ॥ [जुज्झंतहो ] । युधिच् । आनश् → न्त । आदेर्यो जः । युधबुधगृधक्रुधसिधमुहां ज्झः । व्यञ्जनाद० ॥ १. मई - मु.।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy