SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-३६७-३६८] प्राकृतप्रबोधः अणुहरहिं । अनुग् । अन्ति । त्यादेराद्यत्रयस्य बहुत्वे हिं नवा ॥ भण | सिद्धम् । नवहिं | णमं प्रह्वत्वे । अन्ति । त्यादेराद्यत्र० हिं । रुदनमोर्वः ॥ [ससणेही ] । सस्नेहा । स्नेहाग्न्योर्वा अत् । अजातेः पुंसः - ङीः ॥ [ तो ] । तदा । ततस्तदोस्तोः ॥ - - [ मुइअ ] । मृतिका ॥ [विहिं]। द्वि । भ्याम् । द्विवचनस्य बहुवचनम् - भिस् । भिस्सुपो हिं ॥ [ पयारेहिं ] | प्रकार । भद्वा ॥ झु । शब्दं करोति । शब्दादेः कृतौ वा हिस्वयोरिदुदेत् ॥ [ गइअ ] । गतिका ॥ [ धण ] । प्रिया । शीघ्रादि धण ॥ गज्जहि । गर्ज शब्दे । सिव् । मध्यत्रयस्याऽऽद्यस्य हि । व्यञ्जनाद० ।। ४.३६७ ।। युष्मदः सौ तुहुं ॥ ४.३६८ ॥ क्यङ् । तक्ष्यादीनां० रुणझुणादेशः । - १६५ 1 Rana [ रण्णडइ ] । अरण्य । वालाब्वरण्ये लुक् । योगजाश्चैषाम् - डडअ | [ सा ] । तद् । अम् । बाहुलकादम्यपि तदश्च तः सोऽक्लीबे - सः । स्यम्जस्शसां लुक् ॥ [ दिसि ] । दिश् । दिक्प्रावृषोः सः । स्वराणां स्वराः ० - इः ॥ जोइ । द्युति । णिग् । स्व । हिस्वयोरिदुदेत् ।। [म]। मा । स्यादौ दी० ॥ रोइ । रुदृक् । हि । हिस्वयोरिदु० । स्वराणां स्व० । ङस् । ङन्सः सुहोस्सवः ॥ मरहि । मृत् । से । मध्यत्रयस्याऽऽद्यस्य हिः । ऋवर्णस्याऽरः । व्यञ्जनाद० ।। ४.३६८ ।। १. द्योतय द्योतयित्वा वा । प्रथमपक्षे स्वराणां । द्वितीये लुगावी० । हिस्वयो० - इ: - ताटि ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy