SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-१ सौअरिअं ।' [सौदर्य] । कगचजतदपेत्यादिना दलुक् । स्याद्भव्यचैत्येति यात् प्राक् इः । कगचजेति यलुक् । सिः । क्लीबे स्वरान् म् सेरिति मः । मोऽनुस्वारः ॥ कौरवो । [कौरव] । जस् । जस्शसोर्लुक् । जस्शस्ङसित्तोदो इति दीर्घः ॥ १.१ ॥ बहुलम् ॥ १.२ ॥ आर्षम् ॥ १.३ ॥ दीर्घ-इस्वौ मिथो वृत्तौ ॥ १.४ ॥ [अंतावेई ] । अन्तर्वेदि । ङजणनो व्यञ्जने - अनुस्वारः । अन्त्यव्यञ्जनस्य - रलुक् । अनेन सूत्रेण दीर्घः । कगचजेति दलुक् । सिः । अन्त्यव्यञ्जनस्य - लुक् । अक्लीबे सौ - दीर्घः ॥ [ सत्तावीसा] । सप्तविंशति । कगटडतदपशषस क)(पामूर्ध्वं लुगिति पलुक् । अनादौ शेषादेशयोर्वृित्वम् । अन्त्यव्यञ्जनस्य - नलुक् । ततः सूत्रेण दीर्घः । विंशत्यादेर्लुक् - अनुस्वारलुक। ईर्जिह्वासिंहत्रिंशद्विशतौ त्या - त्या सह वेर्दीर्घः । शषोः स इति तालव्यस्य दन्त्यः सः । शेषं संस्कृतवदिति आत् - आप् । सि । अन्त्यव्यञ्जनस्य - लुक् ॥ [जुवइअणो] । युवतिजन । आदेर्यो जः । कगचजेति त-जयोलृक् । नो णः । सि । अतः से?: - ओ । डित्यन्त्यस्वरादेः ॥ [वारीमई] । वारिमति । वारि मतिरिच्छाऽस्याऽसौ वारिमतिः । कगचजेत्यादिना तलुक् । सि । अन्त्यव्यञ्जनस्य - लुक् । अक्लीबे सौ - दीर्घः ॥ [भुआयंतं ] । भुजयन्त्र । कगचजेति ज-ययोर्लुक् । अवर्णो यश्रुतिः । ङञणनो व्यञ्जने - अनुस्वारः । सर्वत्र लवरामवन्द्रे - रलुक् । सि । [क्लीबे०] । मोऽनुस्वारः ॥ [पईहरं ] । पतिगृह । कगचजेति तलुक् । गृहस्य घरोऽपतौ - घरादेशः । खघथधभाम् - घस्य हः । सिरित्यादि । [वेलूवणं] । वेणुवन । वेणौ णो वा - णस्य लः । नो णः । स्यादिः ॥ [निअंबसिलखलिअवीइमालस्स] । नितम्बशिलास्खलितवीचिमाल । कगचज० - त-त-चानां लुक् । यदि 'त'मित्यत्राऽनुस्वारो दृश्यते तदा मोऽनुस्वार इति बाहलकादनन्त्यस्याऽपि । शषोः सः । कगटडतदप० - सलुक्। डस् । डसः स्सः ॥ १. सह उदरेण वर्तते सोदरस्तस्य भावः सौदर्यम् - खटि. । सौन्दर्य-सौंअरिअं - मु. । सौदर्य-सौअरिअं - ता. । २. कैरव - ख. । ३. अन्तावेई - मु. । ४. ई जि० - ख.ग.दी. । ५. भुआयन्तं - मु. । ६. निअम्ब० - मु. । ७. अनन्ते(न्त्ये)ति बाहुलकात् मोऽनुस्वार इत्यनेनाऽनुस्वारः - ताटि. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy