SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ मलधारि-श्रीनरचन्द्रसूरि - विरचितः १४० [णाइ ] । इवार्थे नंनउनाइनावइजणिजणवः ॥ [ कसवट्टइ ] । कषपट्टक । अडडडुल्ला: स्वार्थिककलुक् चेति अः कलुक् च । ङिनेच्चेति ङिना सह अकारस्य इकारः ॥ [ दिण्णी ] । [दत्त] | स्वराणां स्वरा: ० - इ । पञ्चाशत्पञ्चदशदत्ते । अजातेः पुंसः - ङीः ॥ मई । अस्मद् । टा । टाड्यमा मई ॥ हुं । युष्मदः सौ हुं ॥ [ वारिआ ] । वारित । स्यादौ दीर्घौ || [ कुरु ] । डुकृंग् । हि । हिस्वयोरिदुदेत् - उः । ऋवर्णस्याऽरः ॥ [ दीहा ] । दीर्घ । अनेन दीर्घत्वम् ॥ [माणु ] | मान । स्यमोरस्योत् ॥ [ निद्दए]। निद्रा । वाऽधो रो लुक् । टा । ट ए । अनेन ह्रस्वः ।। → गमिही । गम् । स्यति इच् । भविष्यति ० - हि । व्यञ्जनाद० । स्वराणां स्वराः प्रायो० इः । पदयोः सन्धिर्वेति क्वचिदेकपदेऽपीति दीर्घः ॥ [पाद:-४ [ रत्तडी ] । रात्रि । स्वराणां स्वराः प्रायो० । वाऽधो रो लुक् । अडडडुल्ला इति डड । डित्यन्त्यस्वरादेः । स्त्रियां तदन्ताड्डी: । डित्यन्त्य० । स्यम्जस्शसां लुक् ॥ [ दडवड ] | अवस्कन्द । शीघ्रादीनां बहिल्लेति दडवड | [ विहाणु ] | विभातस्य विहाण । सि । स्यमोरस्योत् ॥ [ बिट्टी ] | शीघ्रादि बिट्टी । स्वार्थे कश्च वा । आप् । सि । वाप ए । स्यम्जस्शसां लुक् ॥ [ मई ] । अस्मद् । टाड्यमा मई | [वंकी ] । वक्र । वक्रादावन्तः । वाधो रो लुक् । अजातेः पुंसः अम् । स्यम्जस्शसां लुक् ॥ ङीः । लुक् । [ दिट्ठी ] । दृष्टि । स्वराणां स्वराः० - इ । ष्टस्याऽनुष्ट्रेष्टा० - ठः । स्यम्जस्शसां लुक् - अम्-लुक् ॥ [ सकण्णी ] । सकर्ण्य । अजातेः पुंसः - ङीः । लुगित्यलुक् ॥
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy