SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १०५ सूत्रम्-१५९-१७६] प्राकृतप्रबोधः मेः स्सं ॥ ३.१६९ ॥ कित्तइस्सं । कृतण् । णिच् । कृतः कीतिः । हूस्वः सं० । सर्वत्र ल० । स्यामि । तृतीयस्य मिः । मेः स्सं । णेरदेदा० - अत् । एच्च क्त्वातुम्तव्य० ॥ ३.१६९ ।। कृ-दो हं ॥ ३.१७० ॥ __ श्रु-गमि-रुदि-विदि-दृशि-मुचि-वचि-छिदि-भिदि-भुजां सोच्छं-गच्छं-रोच्छं-वेच्छं-दच्छं-मोच्छं-वेच्छं-छेच्छं-भेच्छं-भोच्छं ॥ ३.१७१ ॥ सोच्छादय इजादिषु हिलुक् च वा ॥ ३.१७२ ॥ सोच्छिड् । स्यति → इच् । व्यञ्जनाद० । एच्च क्त्वातु० ॥ ३.१७२ ॥ दु-सु-मु विध्यादिष्वेकस्मिंस्त्रयाणाम् ॥ ३.१७३ ॥ हसामु । व्यञ्जनाद० । इच्च मोमुमे वा - आत्वम् । पेच्छसु । प्रपूर्व ईक्षिधातुरात्मनेपदार्थं दर्शितः ॥ ३.१७३ ॥ __ सोहिर्वा ॥ ३.१७४ ॥ देहि । स्वराणां स्वराः - ए: ॥ ३.१७४ ॥ अत इज्ज-स्विज्ज-हीज्जे-लुको वा ॥ ३.१७५ ॥ हसेज्जसु । पञ्चमी हि सप्तमी यास् च । दुसुमु विध्यादिषु० - सु । क्वचिदेकपदेऽपि सन्धिरिति व्यञ्जनाददन्ते इत्यस्य इज्जसु-इकारेण सह अवर्णस्येवर्णादिना० - एत्वम् ॥ ३.१७५ ॥ बहुषु न्तु-ह-मो ॥ ३.१७६ ॥ हसामो । इच्च मोमु० - आकारः ॥ तुवरंतु । त्वरेस्तुवरजअडौ ॥ ३.१७६ ॥ वर्तमाना-भविष्यन्त्योश्च ज्ज-ज्जा वा ॥ ३.१७७ ॥ हसेज्ज । ज्जाज्जे - एत्वम् ।। सुणिज्ज । चिजिश्रुहुस्तु० - ण ॥ १. बहु० । तुवरंतु । जित्वरिष् । त्वरे० - क.ख. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy