SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-११३-१३१] प्राकृतप्रबोधः शेषेऽदन्तवत् ॥ ३.१२४ ॥ सहिं, वहुं । ह्रस्वोऽमि ॥ गामणिं, खलपुं । क्विपः - ह्रस्वः ॥ [हाहाण] । हाहा देवगायनः । आम् । टाणशस्येदिति एत्वस्य एत् इत्यनेन निषेधः ॥ [ गिरीण, गुरूण] । गिरि, गुरु । इदुतो दीर्घः ॥ डे-निषेधः डेर्डेरित्यनेन ॥ भिस्भ्यस्सुपीत्यस्य निषेधः एत् इत्यनेन । ३.१२४ ॥ न दीर्घो णो ॥ ३.१२५ ॥ अग्गिणो । जस्शसोर्णो वा ॥ अग्गी । जस्शसोलुंकि जस्शस्ङसित्तोदो० ॥ अग्गीओ । डन्सेस्तोदोदुहि० ॥ ३.१२५ ॥ डसेर्लुक् ॥ ३.१२६ ॥ भ्यसश्च हिः ॥ ३.१२७ ॥ डेढेंः ॥ ३.१२८ ॥ एत् ॥ ३.१२९ ॥ मालाओ । शस् । स्त्रियामदोतौ वा ॥ [अग्गिणों, वाउणो] । अग्नि, वायु । शस् । जस्शसोर्णो वा ॥ ३.१२९ ॥ द्विवचनस्य बहुवचनम् ॥ ३.१३० ॥ दोहिं । द्वेर्दोवे० ॥ ३.१३० ॥ चतुर्थ्याः षष्ठी ॥ ३.१३१ ॥ तादर्थ्यडेर्वा ॥ ३.१३२ ॥ १. गायन - क.ग. । २. वेति(?)निषेधः - ग. । ३. अग्गिओ - मु. । अग्गिणो - ता. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy