SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-८८-११२] प्राकृतप्रबोधः तुम्ह-तुब्भ-तहिंतो डसिना ॥ ३.९७ ॥ तुब्भ-तुम्होरहोम्हा भ्यसि ॥ ३.९८ ॥ तइ-तु-ते-तम्हं -तुह-तुहं-तुव-तुम-तुमे-तुमो-तुमाइ-दि-दे-इ-ए तुब्भोब्भोव्हा डसा ॥ ३.९९ ॥ तु-वो-भे-तुब्भ-तुब्भं-तुब्भाण-तुवाण-तुमाण-तुहाण-उम्हाण आमा ॥३.१००॥ तुमे-तुमए-तुमाइ-तइ-तए डिना ॥ ३.१०१ ॥ __ तु-तुव-तुम-तुह-तुब्भा डौ ॥ ३.१०२ ॥ सुपि ॥ ३.१०३ ॥ ब्भो म्ह-ज्झौ वा ॥ ३.१०४ ॥ अस्मदो म्मि-अम्मि-अम्हि-हं-अहं-अहयं सिना ॥ ३.१०५ ॥ पम्हट्ठो । प्रमुषित । क्तेनाऽप्फुणादयः साधुः ॥ ३.१०५ ।। अम्ह-अम्हे-अम्हो-मो-वयं-भे जसा ॥ ३.१०६ ॥ भणामो । भण् । मस् । तृतीयस्य मोमुमाः । व्यञ्जनाद० । इच्च मोमुमे वा ॥ ३.१०६ ॥ णे-णं-मि-अम्मि-अम्ह-मम्ह-मं-ममं-मिमं-अहं अमा ॥ ३.१०७ ॥ अम्हे-अम्हो-अम्ह-णे शसा ॥ ३.१०८ ॥ मि-मे-ममं-ममए-ममाइ-मइ-मए-मयाइ-णे टा ॥ ३.१०९ ॥ अम्हेहि-अम्हाहि-अम्ह-अम्हे-णे भिसा ॥ ३.११० ॥ मइ-मम-मह-मज्झा डसौ ॥ ३.१११ ॥ ममा-ऽम्हौ भ्यसि ॥ ३.११२ ॥ ममाहितो । भ्यसि वा - दीर्घः ॥ ममेसुंतो । भ्यसस्त्तोदोदु० । भिस्भ्यस्सुपि - ए ॥ ३.११२ ॥ १. तुम्हं - मु.। २. ममेहितो अम्हेहितो इत्यपि - खटि.।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy