SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ [१३] (देव!) पवित्त(पवित्ति) मेत्तसारे परिणामविरसे विसयसुहो (हे) गिद्धिं मोत्तूण संतोसो कायव्वो' । रण्णा भणियं ‘सयंपुव्व(बुद्ध) ! असंबद्धपलावीव लक्खीयसि' । तओ संभिन्नसोएण भणियं लद्धावसरेण 'देव ! सयंपुट्ठो (बुद्धो) जायमजायस्स कारणेण फेडंतो विसेसेण सासूइओ' । सयंपुठे (बुद्धे)ण भणियं - ‘संभिन्नसोय ! जुत्त(त्ति) मित्तं (जुत्तमेयं?) जेणेवंविहा चेव होंति काग त्ति । कागकहा भन्नइ कोइ किल हत्थी जरापरिणओ गिम्हकाले किंचि (कंचि ?) गिरिनई ( इं ) समुत्तरंतो पडिओ । सरीरगरुययाए असमत्थो छ(उ)ट्ठेउं तत्थेव मओ । विरूयसिलाएहि (वरुय - सियालेहि) य अवाणदेसे सो खद्धो । तेण य वायसा पविसित्ता मंसं खायंति । तम्मि य तावेण सुक्कंते कडेवरे संकुचिओ अवाणदेसो । वायसा तुट्ठा ‘अहो निराबाहं जायं वसियव्वं 'ति । तओ पाओसे ( पाउसे) गिरिनई (ई) पूरेणुप्पाडियं तं पत्ते समुद्दे मच्छ– मगरेहि य [छिण्णं] काणियं पूरियं जलेण । तओ निग्गया वायसाइओ भमिऊण तीरमएप (तीरमप) स्समाणा तत्थेव विट्टा । जइ पुणु (ण) पुव्वमेव निग्गया होता तो ते दीहकालं सच्छंदपयारा होंत त्ति । कागत्ति गयं । — एवं तुमं ति(पि) परलोगनिरवेक्खो संसारसुहं चेव पसंसंतो कागसमो 'त्ति । तओ संभिन्नसोएण भणियं 'सयंपुट्ठ(बुद्ध) ! मरणं भविस्सइ त्ति मसाणे गंतूणाऽणागय (यं) d चिट्ठामो' । ताहे सयंपुट्ठे (बुद्धे)ण भणियं 'संभिन्नसोय ! जुत्तमेयं पि वोत्तुं ते, जओ तुच्छमेइ (मई) णाऽवायदरिसी जहा जंबुगो ति । जंबुगकहा भण्णइ कोइ किर वणयरो वणे संचरमाणो तरुणहत्थि पासिऊण विसमे पएसे ठिओ हणइ । तओ एगकंडपहारेणेव पडतं तं गयं दद्धुं 'जीवंतस्सेव दंतमोत्तियाणि सच्छायाणि 'त्ति तुरियं तग्गहणत्थं चडावियं चेव धणुं चइऊण परसुहत्थो गओ गयपासं । सो य हत्थिपडणचूरिज्जमाणेण महाकायसप्पेण खद्धो । तओ तिन्नि वि मया । जंबुगेण परिभमंतेण दिट्ठो हत्थी मणूसो सप्पो य । तओ भीरुत्तणेण अवसरिउं मंसलोलयाए य पुणो अल्लियइ । निज्जीवं ति अ निसंकिओ तुट्ठो पेक्खइ चिंतइ य - 'हत्थी मे जावजीवियं भत्तं, मणूसो सप्पो य किंचि - काले होही । ता पहुंचाबंधनहरुणि ताव [भ]क्खामि' । तओ मंदबुद्धी तहेव कुणंति(तो) धण (णु) कोडीए छिन्ननाहुर (नहारु) बंधाए तालुदेसे भिन्नो मओ । जइ पुण हत्थिकलेवरेसु सज्जंतो ता ताणि अण्णाणि य चिरं खायंतो त्ति । जंगो गयं । एवं तुमं पि एगजम्मियं संसारसुहं वंछंतो जंबुकसमाणोति ॥ तओ रण्णा भणियं ‘सयंबुद्ध ! को पच्चओ परलोए ?' सयंबुद्धेण भणियं 'सामिय ! तुमं कुमारकाले सह मया नंदणवणे (ण) मुज्जाणमुवगओ । तत्थ य देवा ओवइया । अम्हे ते दट्ठूण ओसरिया। देवा य खणेण पत्ता अम्ह समीवं भणिया य अम्हे " सोम ! अहं अइबलो महाबल ! तव पियामहो रज्जमवहाय चिन्नतवो लंतगकप्पाहिवई जाओ । तं तुब्भे वि मा पमाइणो होज्जह तओ सुगई गच्छिहह" । १. स्नायुः । - - - -
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy