SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ [४०८] NNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNN NNNNNNNNNNNNNNN चउ० – इहेव जंबुद्दीवे दीवे पुक्खलावई-विजए संखउरं...... राया विजयसेणाहिहाणो.... सुंदसणा णाम.... अग्गमहिसी.... अण्णया य कीलाणिमित्तं.... सुदंसणाए करेणुयारूढाए.....नंदिसेणवणियस्स भज्जा.... चत्तारि चत्तारि.... परियरिया.... || इत्यादि । (पृ. ७६) ३२. विजयसूरिकथा (मूलस्थानम् - चउप्पन्नमहापुरिसचरियं) * कहा० – पुव्वविदेहे रिट्ठावईयरे सुरिंददत्तो नाम राया... कणयप्पहा देवी..... । (पृ. ५१) परिचिंतिओ वि सुक्खं सुक्खं देइ णिव्ववइ पिययमो नूणं । दिट्ठो उण जं जणयइ, रसंतरं तममयमउव्वं ।। आमुयइ महइपुलिणं, कमलं अल्लियइ विसइ सरसलिले । रसइ करुणं वराई, चक्काई पियविओयंमि ॥ इत्यादिः ॥ (पृ. ५३) चउ० - अत्थि पुव्वविदेहे रिट्ठावती णाम णयरी.... सुरिंददत्तो....राया....कणकप्पभा....महादेवी.... (पृ. १०६) परिचिंतिओ वि सहसा अंगं णिव्ववइ पिययमो णवरं । अण्णं पि य किंपि रसंतरं तु दिट्ठो उण जणेइ ॥ (पृ. १०९) आमुयइ महइपुलिणं कमलं अल्लियइ विसइ सरसलिले । रसइ कलुणं वराई चक्काई पियविओयंमि ।। (पृ. ११०) ३५. मुनिचन्द्रमुनिकथा (मूलस्थानम् - चउप्पन्न. (पृ. ११७)) * कहा० - ....जंबुद्दीवे भारहे वासे सोरियपुरे दढधम्मरस रण्णो गुणधम्मो नामोऽहं पुत्तो.... तुह पढमदंसणुप्पण्णपेम्मरसविणडियाएँ मुद्धाए । कह कह वि संठविज्जइ हिययं हियसव्वसाराए ॥ इत्यादिः ।। (पृ. ५७-६३) चउ० – .... जंबुद्दीवे दीवे भारहेवासे सोरियपुरं....दढधम्मुणो पुत्तो गुणधम्मो णाम.... तुह पढमदंसणुप्पण्णपेम्मरसविणडियाए मुद्धाए । कह कहवि संठविज्जइ हिययं हियसव्वसाराए । इत्यादिः ।। (पृ. ११७-१२७) ४१. सनत्कुमारचक्रवर्तिकथा (मूलस्थानम् - चउप्पन्न. (पृ. १३८-१४५), तुलना त्रिषष्टि० (४/७/६८-)) * कहा० – जंबुद्दीवे भारहे वासे कुरुजंगले जणवए हत्थिणाउरे नयरे आससेणस्स रण्णो सहदेवीए भज्जाए..... सणंकुमारो नाम पुत्तो जाओ । सो य..... सूर-कालिंदीसुएण बालवयंसेण महिंदसीहेण सद्धिं गओ मयरंदमुज्जाणं..... समप्पिओ.... जलहिकल्लोलाभिहाणो आसो ॥ इत्यादिः ॥ (पृ. ६५) त्रिषष्टि० – इतश्च जम्बूद्वीपेऽस्मिन् क्षेत्रे भरतनामनि । कुरुजाङ्गलदेशेऽभून्नगरं हस्तिनापुरम् ॥६८।। तत्राऽश्वसेनो.... महीपतिः ॥६९॥ ....तस्य महादेवी सहदेवी... ॥७३।। सनत्कुमारः ॥७७।। तस्याऽभूत् परमं मित्रं कालिन्दी-सूरनन्दनः । महेन्द्रसिंह इत्याख्या... ॥८५॥ समम् । मकरन्दाख्यमुद्यानं .... ॥८६||..... नाम्ना जलधिकल्लोलं.... वाजिनम् ॥८९।। इत्यादिः ।। * कहा० - जय आससेणकुलनहमियंक ! कुरुवंसभवणथिरथंभ ! । जय तिहुयणणाह ! सणंकुमार ! जय लद्धमाहप्प ! ॥ इत्यादिः ।। (पृ. ६६)
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy