SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ormommmm................[३०१] सव्वे वि पविट्ठा जलणं । ता मज्झ एण(एए) चेव चंववा(बंधवा) । संपयमणाहा अहमवि जलणं पविसिस्सामि'त्ति भणिऊण असणीहूया । तओ सोउमेवं दट्ठण य भणिया कालेणं जवण-सहदेवा अण्णे य रायाणो – 'भो भो ! सयं चेव विणदा, न मए संगामेण निहया जायवा । ता कहमहं भग्गपइण्णो पियरं जीवजसं च वलित्ता पेच्छिस्सामि?' तओ तत्थेव चीयं रयावित्ता पविठ्ठो कालो । पक्खित्ताणि य तीए महु-घयाईणि परिवारेण । तओ संपज्जालिया [चीया] । दड्डो कालो । एत्यंतरंमि अत्थमिओ आइच्चो । मोहियं सव्वं पि कालसेण्णं देवयाहिं । तओ पभाए जवणसहदेवाईहिं तत्थ किंचि अपेच्छमाणेहिं हेरिएहि य - 'जायवा दूरं गय'त्ति आगंतूण निवेइए सविसाएहिं भणियं - 'अहो सव्वमेवं विउव्वियं । वंचिया अम्हे देवयाहिं । ता कहमम्हेहिं जायवा जिणियव्वा जेसिं देवा सण्णिझं कुणंति ? तम्हा एयं चेव एत्थ पत्तकालं [जं] जहावित्तं गंतूण जरासंधस्स कहिज्जइ' । तओ णियत्ता सव्वे वि कयसंकेया कहति य जायवखयं कालविणासं च नियपहुणो । तओ णिसुयकालमरणो मुच्छिओ जरासंधो । पच्चागयपाणो य भणइ – 'मम पुत्तो कालो चेव कयत्थो जस्स भएणं जायवकुलं अग्गिमि पविटुं' । तओ पिउसमाइट्ठा जीवजसा य जायवक्खयं णाऊण पुण्णपइण्णमप्पाणं मन्नंती भत्तुणो कंसस्स मयकिच्चाई करेइ त्ति । ते य जायवा वच्चंता पत्ता कालक्कमेण सुरट्ठादेसं । तत्थ य रेवयगपव्वयस्स पुव्वदिसाभागे अट्ठारसहिं कुलकोडीहिं सहिया सिविरसण्णिवेसं काऊण ठिया । तत्थ य सच्चभामा भाणु-भामरणाम पुत्तदुगं पसूया । तओ सव्वे जायवा समुद्ददेक्खणत्थं गया । बलिपयाणेण य पूइओ सो । तओ कोट्ठइवयणेण सुईभूओ कण्हो अट्ठमभत्तिओ मोणेण दब्भसेज्जागओ एगग्गमणो ठिओ सुट्ठिअलवणाहिवइदेवाराहणाणिमित्तं । तओ चलियासणो ओहिणा णाऊण सो कण्हं णियमत्थं सिग्घमेव कण्हस्स पंचजण्णं णाम रामस्स य सुघोसं णाम संखं पाहुडं घेत्तूणमागओ । वुत्तो य तेण – 'किमत्थं सुमरिओ हं ?' तेण वुत्तो - 'जा पुचि तिविट्ठस्स वासुदेवस्स कए बारवई पुरीणिम्मिया आसि तीए अट्ठारकुलकोडीहिं समेयस्स मे ठाणं दिज्जउ' । तेणाऽवि सक्कं पुच्छिऊण पेसिओ वेसमणो । तेणाऽवि आगंतूण दसारे मोत्तूण सव्वो जणो सोविओ । तओ वेसमणेण विस्सकम्मबीएण स-रत्तिएण दिणेण णवजोयणवित्थिण्णा बारसदीहा णवहत्थवित्थिन्नेण अट्ठारसहत्थुच्चेण पागारेण मणि-कंचणमएण सव्वओ परिगया सुविभत्तपासायपंति-हट्टमग्गुज्जाणाईहिं अलंकिया पुरी बारवई णाम णिम्मिया । पबुद्धो य जणो विम्हिओ पेच्छइ तं – 'किमेसा अमरावई भूमीए अवयरिया ?' | ___ तओ वेसमणो कोत्थुर्भमणिं, पीयं कोसेयजुर्यलं, नक्खत्तमौलं, मउँड, सिंगेंगंडीवं, कोमुईंगदं, णंदयं खग्गं, तोणीरजुंगं, गरुडद्धयं रहं च कण्हस्स दाउं; रामस्स पुण वर(ण)मालं, नीलकोसेयजुंगं, लंगेलं, मुसलं, चावं, तोणीरदुंगं, तालद्धयसमाउत्तरहं च दाउं; तहा सेसदसाराणं सोहणाभरणाणि दाउं कण्हं भणइ - 'पविससु पुरं । अण्णं च ते किं करेमि ?' कण्हेण सो वुत्तो – 'जहा तुम्हमेयं विह(हि)यमेव(वं) विप्पखत्तिय-वेस-सुद्दाणं अट्ठारसकुलकोडीओ मण्णेहाणुरत्ताओ णियजम्मभूमीओ चइऊणिहाऽऽगयाओ, तासिं बहुकालेणं धणं खीणं । ता तहा करेह जहा ण सीयंति' । वेसमणो वि 'एवं करेमि'त्ति भणिऊण मेहे विउव्वेइ तओ
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy