SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ [२८८] गेण्ह इमं सस(रु)हिरं, हिरन्ननाहाइस(रु)हिरसुयसहियं । सपुरंतेउरकण्णं', इय भणिए ते निवा खुहिया ।। रुहिरो विसयसमेओ, गहिऊणं जायवं च धूयं च । रिठ्ठपुरंमि पविट्ठो, सिग्घं नियरहसमारूढो ॥ पभणइ य नियनरिंदे, रुहिरो सामेण नियसुयसमेओ । 'एयंमि अवसरंमि, दरिसेह सपोरुसं सव्वे' ।। वसुदेवेणं तत्तो, भणिओ रुहिरो – 'महारहं मज्झ । संगामभूमिदक्खं, दिज्जउ नरनाह ! किं बहुणा ?' || तेणाऽवि तहेव कए, दहिमुहदिण्णत्थ-सत्थ-मंतवरो । तूणाजुयलं चावं, अंगारवईए जं दिन्नं ॥ सुमरेउं संनद्धो, जा सउरी ताव तक्खणं पत्तो । विज्जाहरनरनाहो, रहमारुहिउं दहिमुहो वि ॥ अंगारवई वि तओ, ससरं च सरासणं गहेऊण । काऊण दिसाबंधं, सउरिस्स उवट्ठिया पुरओ ॥ दाऊणाऽऽसीवायं, समप्पियं तस्स तं धणुं तीए । नमिऊण दहिमुहो वि य, पभणइ अह जायवं हिट्ठो ॥ 'विज्जाविगप्पियमिणं, पहु ! मम दिव्वं रहं समारुहह' । सम्माणिऊण सो वि य, तं चेव रहं समारूढो ।। तत्तो चउरंगबलो, रुहराइनराहिवेहिं संजुत्तो । रणभूमिं संपत्तो, वसुदेवो वीररससारो ।। तत्तो य जरासंधा-इया वि संनज्झिऊण संपत्ता । तेहिं वि रुहिरो जित्तो, पविसइ नासित्तु नयरीए ॥ तत्तो रहमारूढो, वसुदेवो दहिमुहेण सारहिणा । जुझंतो बाणेहिं, बहुविहभंगेहिं ते जिणइ । दट्ठण निज्जिए ते, मगहवई आह विम्हिओ तत्थ । 'दिव्वत्थवरो एसो, बलकलिओ सत्तसंपत्तो ॥ सव्वे वि निज्जिणेज्जा, मम पमुहा(हे) नरवरा(रे) राम(न) संदेहो । मन्नामि अहं एवं, एयस्स म(न) एत्थ पडिमल्लो' ॥ भणइ य समुद्दविजयं, - 'जइ सि परं जायवेस संगामे । तुममेयस्स समत्थो, ता कण्णं लेसु जयसहियं' ॥ भणइ य समुद्दविजयो, – 'मम कज्जं नत्थि किमवि कण्णाए । केवलमणेण सि(स)द्धिं, तुम्हाणाए रणं देमि' ॥ वोत्तमिमं चोयावइ. तयभिमहं नियरहं महच्छाहो । बाणेहिं पहणमाणो, वसुदेवो वि य समुहमेइ ।
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy