SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ [२५२ ] बीयदियहंमि पत्ता, बहुसावयसंकुलं महाअडविं । दुग्गं तीए दोणि वि, वच्चंता विविहदेसेसु ॥ एक्कस्स अह नियंबे, अयलस्स महाबिलंमि संपत्ता । बहुजंतसिलाइण्णे, कयंतवणोवमे भीमे ॥ तं बिलवयणं तेणं, उग्घाडेऊण मंतजोएहिं । तत्तो पुणो पविट्ठा, दो वि जणा दुग्गपायालं ॥ तंमि भमिऊण बहुसो, पत्ता कह कह वि तं रट्ठाणं । नरओ व्व तस्स मज्झे, चउहत्थपवित्थडो कूवो ॥ तेण तओऽहं भणिओ, 'पविससु तं वच्छ ! इत्थ अयडंमि । जेण रसस्स अलाबुं, एक्कं तुह देमि पवरस्स' ॥ तत्तोऽहं तब्भणिओ, घेत्तूणं तुंबगं वरहगेण । धणलोभेण बिलंतं, कयंतवयणं पिव पविट्ठो ॥ चत्तारि जाव पुरिसे, गंतूणं वेश्याए परिणट्ठो दिट्ठो तत्थ रसो सो, निवारिओ तत्थ केणाऽवि ॥ माणुसवायाए अहं, ' मा गेण्ह रसो'त्ति सो मया भणिओ । 'भगवेण चारुदत्तो, पवेसिओ किं निवारेह ?' ॥ भणिओ य तेण अहयं, ' मा मित्त ! भयाहि नेगमोऽहमवि । धणकंखी बोहित्थे, समुज्झे विलीमि ॥ परिवायगेण खित्तो, इमंमि रसलोलुवो महाकूवे । पसुगेण व बलिकम्मं, काऊण य सो गओ पावो ॥ पाएण अहोभागो, सव्वो वि रसेण भक्खिओ मज्झ । नियचेट्ठिएण पेच्छसु, जलहिं तरिउं मओ एत्थ ॥ ता मा तुमं पि एवं, भगवेणिह तेण पावमइएणं । मुक्को खिज्जित्तु चिरिं तत्तो मरिहिसि न संदेहो ॥ अप्पसु य मम अलावुं, जेण य भरिऊण तुह समप्पेमि । अण्णह रसफरिसेणं, विलिज्जिही तुज्झ वि सरीरं ॥ तेण वि समप्पियं तं, भरितु मम तुंबयं रसस्स मए । संचालिया य रज्जा(रज्जू), तत्तो भगवेण उक्खित्ता ॥ तडआसणे पत्ते, ममंमि इच्छइ अलाबुगं गहिउं । न य उत्तारेइ ममं, पभणइ य 'समप्प तावेयं' ॥ खित्तं च मया अयडे, तेण वि मुक्को सरज्जुओ अहयं । पडिओ य मेहलाए, दुक्कयकम्मेहिं चिट्ठामि ॥ तत्तो सो भणइ वणी, ‘मा मा भो ! सुयणु ! दुम्मणो होहि । जं जेण पावियव्वं, तं को किल अण्णहा कुणइ ? ॥ - — - —
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy