SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ [ २४० ] ' मा जणणि ! कुणह मणदुक्खं । सुलसाए सा भणिया, महुपिंगं गेण्हिस्सं, सयंवरे णरवइसुयं 'ति ॥ मंदोदरी वि तासिं, सोउमिमं मंतणं लहुं गंतुं । सयलनरनाहवइणो, साहइ सव्वं पि सयरस्स ॥ सयरेण वि सिग्घकवी, निओ निउत्तो पुरोहिओ जरयं (तुरियं?) । निम्मवइ विस्सभूई, निवलक्खणसत्थमइरम्मं ॥ तह जह जायइ सयरो, पायं नरनाहलक्खणसमेओ । काऊण । महुपिंगो उण गाढं, परिहीणो रायबंधेहिं (रायचि धेहिं ? ) ॥ रायसहामज्झमि य, वाइज्जंतंमि लक्खणे तंमि । सयरेणं रायाणो, भणिया 'जो लक्खणविहीणो ॥ सो सव्वेसिं बज्झो, परिहरणीओ य एत्थ सव्वेहिं' । अत्ताणं महुपिंगो, लक्खणहीणं करेऊणं ॥ तत्तो विनिग्गओ सो, अण्णाणतवं [ अइकंठं (उग्गं?) उववण्णो, महाकालो णाम यमकाए ॥ परमाहम्मियदेवो, सट्ठिसहस्साणमहिवई सो य । देवाणं; नाऊण य, सयरस्स विचेट्ठियं कुद्धो ॥ 'छलयामि अहमियाणि सव्वे वि य खत्तिए 'त्ति चिंतेउं । मग्गंतेण य छिछिं, चेदीविसयंमि अह तेण ॥ सुत्तिमईनयरीए, दिट्ठो वाए पराजिओ विप्पो । पव्वयनामा किल ना - रएण तत्तो [ ] णेण ॥ तेणाऽऽतुं भणिओ, 'खीरकयंबस्स पुत्त ! ते पिउणो । संडिल्लो णामाऽहं मित्तो जं तेण सह पढिओ || गोयमणामोवज्झायस्स समीवे त्ति तेण परिभवओ । तं नारएण वाए, जिओ त्ति सोऊणिहाऽऽयाओ ॥ ता पेच्छ जहेयाणि, मंतबलेणं विहेमि तुह पक्खं । पुहईए वि पहाणं, पहाणजणजणियमणमोहं' | वोत्तुं चेमं पव्वय-सहिओ समएण सो महाकालो । मोहेइ कुहम्मेणं, बहुहा सयलं पि पुहइजणं ॥ उप्पाइओ य वाही, तत्तो देवेण सयललोयाणं । जर-दाह-खास-विस - फोडिगाइओ दारुणो तेण ॥ पव्वयसमएण तओ, सो जणरोगे जणेइ फेडइ य । मोहेइ पव्वओ वि य, लोयं तपा (या) वेयबलेण ॥ लोओ वि पिसायउरग-रक्खस-गह - भूय - डाइणिभयत्तो । जर-दाहपीडिओ तह, सरणं सो पव्वयमुवेइ ॥
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy