SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ [ २२४ ] इय संसारविरत्तं, सीयं मुणिऊण रामदेवो वि । तं पभणइ पसन्नमणो, महुरेहीमेहिं [वयणेहिं] ॥ 'बहुदोसस्स वि सुंदरि !, पसिऊणं खमह मज्झ दुच्चरियं । अणुहव सलाहणीयं, विसयसुहं सव्वलोयाणं' ॥ इय एवमाइबहुयं भणिया रामेण तं इमं सीया । रामं विमुक्कनेहा, हिएहि मज्झत्थवयणेहिं ॥ 'अह एत्थ अहं कज्जे, भणियव्वा सामि ! नो तए किंपि । पव्वज्जागहणेणं, मोक्खत्थमुवट्ठिया जेण' || इय भणिऊणुप्पाडइ, सीया केसे करेहिं सीसाओ । तत्तो मुच्छाविहलो, पडिओ रामो वि धरणीए ॥ जाव न आसासिज्जइ, रामो मुच्छागओ विहलदेहो । तावऽज्जियासमीवे, सीया पत्ता समियपावा ॥ ताहिं समं संपत्ता, जयभूसणकेवलिस्स पासंमि । विहिणा य दिक्खिया सा, तेण वि वेसं समप्पेउं ॥ एत्तो य रामदेवो, चंदणरसपंकलित्तसव्वंगो । लद्धुं चिराओ उट्ठइ, घुम्मंतो चेयणं कह वि ॥ भणइ य अपेच्छमाणो, सीयं सो तत्थ गाढमारुट्ठो । 'दंसेह जणयतणयं, लुंचियकेसं पि मम सिग्घं ॥ अण्णह न होह सव्वे, अवस्स मम मुसल - लंगलावडिया । संकुद्धकयंतस्स व, एस च्चिय मम पइण्ण त्ति' ॥ इय नाऊणं रुट्ठो, रामो भणिओ पिएहि वयणेहिं । लच्छीहरेण तह सो, सत्थावत्थो जहा जाओ ॥ तत्तो य सपरिवारो, रामो जयभूसणस्स केवलिणो । पासंमि तेण नीओ, तेण वि धम्मे समाइट्ठे ॥ तत्तो धम्मं सोउं, रामो संजायगरुयसंवेगो । पभणइ तं मुणिवसभं, पणिवइउं पायकमलंमि ॥ 'भयवं ! किं भाविओऽहं ?', भणियं अह मुणिवरेण भविओ न केवलं चिय, सिज्झिहिसि एएण जम्मेण ॥ भणियं रामेण तओ, 'जइ एवं मुणिवरिंद ! ता कीस । लच्छीहरस्स उवरिं, मम नेहो एस असमाणो ? ॥ ता भयवं ! मम साहह, संपइ एवंठियंमि कज्जंमि । किं पडिवज्जामि अहं ?', भणिए भणियं मुणिदेण ॥ ' बलदेवसिरी एसा, भुंजेयव्वा अवस्स ते राम ! | अवसाणे उण चइउं, सव्वनिगं (मिमं ) रज्जविच्छडुं ॥ - — 'तं राम ! ।
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy