SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ [ २१० ] एए हेरियपुरिसा, तुम्हं पच्चयनिमित्तमाणेउं । इय पुच्छिया महायस !, मा पुणरवि एस जणो, भणिही सीया अदिट्ठ- सुयदोसा । ' मा मा मा दुक्खिया हवह एवं । रामेण छड्डिया कह, पहुणा होऊण सहस ? त्ति' ॥ तं पभणइ लच्छिहरो, पिसुणजणभासिएणं, मा मंच महासई सीयं ॥ लोओ कुडिलसहावो, पिसुणो गुणमच्छरी भसणसीलो । जंपइ असुयमदिट्टं, परतत्तिपरो दुराराहो' ॥ रामो वि भइ ' एवं, जह भणसि तुमं न एत्थ संदेहो । तह बहुलोयविरुद्धं, अयसकलंकं न इच्छामि' ॥ एवं वामूढमणो, सेणाहिवई कयंतवयणं सो । आणवइ गब्भबीयं, सीयं रण्णंमि छड्डेह' ॥ इय भणिए सोमित्ती, राहवपाएसु [झत्ति ] पडिऊणं । — अवन्नवायस्स भीएणं ॥ — — न हु जुत्तमिमं सामिय !, परिचयणं तुम्ह सीयाए' ॥ तं आह तओ रामो, 'न एत्थ तुम्हेहिं किं पि भणियव्वं । - एयाओ अहिययरं, छड्डेयव्वा इमाऽवस्सं' ॥ इय रामनिच्छयं सो, सोमित्ती जाणिऊण अइविमणो । विहिउं लंबं गुट्ठि (गुंठिं), नियगेहं रूसिउं पत्तो ॥ अह सो कयंतवयणो, समागओ रहवरं समारूढो । रामस्स पायवडिओ, पभणइ 'किं देव ! कायव्वं ?' ॥ तं भणइ तओ रामो, 'सीयं सम्मेयपव्वयमिसेणं । दोहलयपूरणत्थं, रन्ने नेऊण छड्डेहि' ॥ 'जं आणवेह' भणिउं, पभणइ गंतूण परमविणणं । सीयं कयंतवयणो, 'सामिणि ! आरुहह रहमेयं ॥ दोहलपूरणकज्जे, पयट्ट सम्मेयसेलसिहरंमि । रामाएसेण लहुं', इय भणिया सा पमोएण ॥ आरुहिउं तंमि रहे, गाढं अवसउणदरिसणेणं पि । जाइ सह तेण सीया, पेच्छंती दीहरद्धाणं ॥ तेणाऽवि कयंतेणं, गुरुगंगासागरं समुत्तरिउं । नीया महाडवीए, सीया संतावजणगाए । धरिऊण रहवरं तो, चिट्ठइ जा किं पि चिंतंतो । ओरुण्णमुहो विमणो, दीणो दट्टण सीयाए । भणिओ कयंतवयणो, 'किं एयं; जेण एरिसो जाओ ?' । कह कह वि तेण भणियं, सगग्गयं संसुवाएण ॥
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy