SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ [२००] मंदोयरी नाम जाया' । तओ सोउमेवं संविग्गा पव्वइया कुंभयण्णिदइ-मेहवाहणाईया । मंदोयरिपमुहाओ वि संजमसिरिपव्व(व)त्तिणिसमीवे पव्वईयाओ त्ति । तओ राम-लक्खणा महाविभूईए सपरियणा पविट्ठा लंकापुरीए । दंसिज्जमाणमग्गा य पत्ता पुष्फगिरिपव्वओवरि पउमुज्जाणे । दिट्ठा तत्थ सीया । तओ निव्विसेसहरिसविसेसेणं राम-सीयाणं जायमालिंगणं । तओ सीयाए साइ[स] एण सम्माणिया भामंडल-लक्खणकुमारा । पणमिया य महाभत्तीए सुग्गीव-विहीसणाईहिं सीया । पसंसिया य सिद्ध-गंधव्व-विज्जाहरेहिं नहत्थेहिं 'जयउ महासती सीया' ।। तओ सीयासमण्णिओ रामदेवो समण्णि(च्छि)ऊण भुवणालंकारगयवरे सपरियणो समागओ संतिहरं । कयं संतिकम्मं । तओ गया रामणधवलहरे । दिण्णमत्थाणं । समागया रक्खसविद्धा । जहारिहं संभासिया रामदेवेणं । एत्थंतरंमि भणिओ विहीसणेण रामदेवो – 'देव ! मम घरागमणेण अज्ज कीरउ गुरुपसाओ' । इय भणिए समुट्ठिओ रामो । गओ विहीसणघरे । तेणाऽवि महाविभूईए कयभोयणाइकिच्चो समागओ रामणभवणे । तओ सुहासणत्थस्स रज्जाभिसेयत्थमुवट्ठिया विहीसणाईया । रामेण वि 'तायाणाए संपयं भरहो चेव राओ'त्ति वोत्तुं निवारिया सव्वे । परिणीयाओ य पुव्वपडिच्छियकण्णगाओ तत्थेव संपत्ताओ रामलक्खणेहि। एवं च तेसिं तत्थ अच्छंताणं समइक्कंताई सुहंसुहेण छव्वरिसाइं । ___ एत्थंतरंमि य विझत्थलीए इंदइ-मेहवाहणा सिद्धा । तं च मेहरवं(हं) नाम तित्थं जायं । कुंभकण्णो वि सिद्धो नम्मयानईतीरे । तं च पीढरखंडं(पिट्ठरक्खियं ?) नाम तित्थं जायं ति । इओ य सागेयनयरे राम-लक्खणजणणीओ अवराइय-सुमित्ताओ पुत्तमुहादसणेऽइदुक्खियाओ चिट्ठति । समागओ य गयणेणं तत्थ नारयरिसी । संमाणित्ता य ताहि भणिओ – 'भयवं ! कुओ तुमं संपयमागओ?' | नारएण भणियं – 'धायइसंडाओ । परं कहेह, किं तुम्हे विमणाओ दीसह ?' ताहिं वि कहिओ तस्स सवित्थरो राम-लक्खणविओगो । तओ नारओ भणइ - ‘मा कुणह कमवि चित्तखेयं सव्वहा । तहा करेमि जहा थोवदिवसेहिं चेवाऽऽणेमि तुम्हें पुत्तवत्तं' । ___तओ जणाओ जाणिऊण वत्तं नारओ गओ लंकापुरीए । दिट्ठो रामो । पूइओ उवविट्ठो य । तओ संभासिऊण भणिओ रामदेवेण – 'कुओ तुमं ?' नारओ भणइ – 'साएयपुराओ । तत्थ य कुसलं तुम्ह जणणीणं । केवलं तुम्हं विओए महादुक्खियाओ चिटुंति । ताहिं च तुम्ह वत्तागवेसणत्थं(त्थ)महं पेसिओ, भणावियं च, जहा – तुम्ह मह(मुह)दरिसणासा चेवऽम्हं जीवियव्वकारणं, न उणऽन्नं किं पि अत्थि' । तओ सोउमेवं गुरुदुक्खनिब्भरमणेण भणिओ रामेण नारओ – 'सोहणं तए समणुट्ठियं जमम्हं जणणीवयणेणणिहाऽऽगओ, दिण्णं च तासिं तए जीवियं'ति वोत्तुं पूइओ राम-लक्खण-विज्जाहरेहिं । तओ भणिओ विहीसणो रामदेवेण जहा – 'भद्द ! जणणीदंसणत्थमवस्सं संपयं गंतव्वं साएयपुरीए'। तओ पणमिऊण विहीसणो भणइ – 'देव ! जइ एवं ता पडिक्खह कइवयदिणाणि जाव विण्णाणी(णि)यविज्जाहरे पेसिऊण तं साएयपुरि रमणीयसिरोमणिं करावेमि' । तओ ‘एवं होउत्ति पडिवज्जित्ता जणणिवत्तानिवेयणत्थं पेसिओ तत्थ नारयरिसी । तेणाऽवि गंतुं तासिं साहिओ सवित्थरो राम-लक्खणाणं
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy