SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ [ १८७ ] दद्धुं विहीसणेण वि, दहवयणं खग्गहत्थग्गं । आयड्ढिज्जइ थंभो, जोटुंमि (?) निवेसिउं भिउडिं ॥ मरणासज्ज (रण्णसज्जा ) य दोणि वि, कहकह वि परिग्गहेण सयलेण । उवसामिया धरेउं, इंदइ-तह- कुंभयण्णेहिं ॥ नियनियगेहे नीया, रुट्ठो तत्तो भणेइ दहवयणो । 'मम पडिकूलो सिग्घं, विहीसणो गच्छउ पुरीओ' ॥ माणेण सो वि तत्तो, सपरियणो रामदेवपामि । चलिओ; सुग्गीवाई, तं दद्धुं खोहमावण्णा ॥ एत्थंतरंमि तेणं, वानरसेण्णंमि पेसिओ दूओ । पत्तो विहीसणेणं, पुरिसो नमिऊण सो रामं ॥ साहइ 'सीयाकज्जे, भाइविरोहेण आगओ एस । राया विहीसणध(व) रो, तं सरणं नियमणे काउं ॥ ता तस्स देह आणं, आगच्छउ वा न वेत्थ तुह पासे ? । आवासउ कत्थ इमो ?, किं वा वि करेउ ? आइससु' ॥ सोऊणेवं रामो, सुग्गीवाईहिं सह य मंतेंतो । तक्कवडेयरभावं, भणिओ य विसालखयरेणं ॥ 'सप्पुरिसो देव ! इमो विहीसणो; हेरिएहिं मम कहियं । जह सीयाए कज्जे, निसारिओ रामणेणेसो ॥ तत्तोऽभिमाणसारो, समागओ एस तुम्ह पासंमि । संपइ जं कायव्वं, देवो तं कुणउ एयस्स' ॥ सुणिऊण इमं रामो, परमत्थं, भणइ निययपडिहारं । 'तुरियं एत्थ पवेसह, विहीसणं खयरगणनाहं' || सो एव भणियमेत्तो, गंतुं विणएण तं पवेसेइ । सो वि नमिऊण रामं, उवविट्ठो; तेण उवगूढो ॥ जाओंऽगसयाणंदो, मिलियंमि विहीसणे कविवराणं । भामंडलो वि पत्तो, गंतूणं पेसियनरेणं ।। नमिऊणऽप्पियलेहो, तत्तो परिभाविऊण लेहत्थं । गाढं सोयावन्नो, सीयाहरणेण संजाओ ॥ सामरिसो संपत्तो, तंमि खणे सो वि रामहियनिरओ । संभासिओ निसण्णो, नमिऊण सलक्खणं रामं ॥ सुग्गीव - हणुयपमुहा, गंतूण विहीसणं गरुयतोसा । भामंडलं च सव्वे, नमंति अवगूहणापुव्वं ॥ गमिऊण अट्ठ दिवसे, हंसद्दीवंमि सयलबलकलिओ । चलिओ लंकाभिमुहो, रामो कयसव्वकरणिज्जो ॥
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy