SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ [ १४० ] सा भणइ इय भणिए ससुरगिहं, गंतुं वेएण तं अपेच्छंतो । विरहग्गितव(वि)यदेहो, तदंसणऊसुगो गाढं ॥ पुच्छइ एक्कं तरुणिं, 'ममाऽऽगया एत्थ पिययमा किं नो ?' । 'सासुयाए, परिचत्ता सा आगया आसि ॥ अववायभीरुएहिं जणएहिं एत्थ गब्भदोसेणं । निद्धाडिया रुयंती, किल सुम्मइ सा गयाऽरणे' ॥ इय सुणिउं पवणगई, अच्चंतदुक्खदुम्मियसरीरो । कंतं गवेसमाणो, दटुं विऊणं(निउणं) विणिक्खंतो ॥ भमिओ सव्वं वसुहं, तह वि पत्ता (त्ती) न तीए तुच्छा वि । लद्धा तओ विसन्नो, पभणइ तं पहसियं मित्तं ॥ - - 'वच्च तुमं गंतूणं, साहसु जणयाण वइयरमिमं ति । मम पिययमाए ता सो, जह संपन्नो यऽरन्नंमि ॥ अहयं पुण तं पुणरवि, एत्थ गवेसामि पिययममरणे । जइ कह व (वि) होज्ज मेलो, तीए समं सुंदरं सव्वं ॥ अह पुण महिंदतणयं, एत्थ न पेच्छामि विहिनिओएण । ता इंधणपज्जलिए, पविसामि हुयासणेऽवस्सं' ॥ इय भणिओ सो गंतुं, सव्वं साहेइ मित्तजणयाण । पवणंजयसंदिट्टं, सव्वं पि सगग्गयगिराए ॥ सोउमिमं तज्जणणी, केउमई भणइ तत्थ रुयमाणी । 'के (किं) सो पहसिय ! चत्तो, मज्झ सुओ मरणकयचित्तो ॥ एगागी तत्थ वणे ?, पेच्छ अहण्णाए सा मए सुहा । निद्धाडिया वराई, परमत्थमयाणमाणीए' ॥ भणिया य पहसिएणं, केउमाई 'अंजणं जइ लभेज्जा । तो सो जीवेज्ज फुडं, अण्णह पुण मरइ निब्भंतं' ॥ इय सुणिउं केउमई, 'धस'त्ति मुच्छावसा गया मोहं । अचिराओ लद्धसन्ना, कुणइ पलावं पुणो एवं ॥ 'अमुणियपरमत्थाए, पेच्छ अहन्नाए पावकम्माए । सुयजियसंसयजणगं, सुहाए निवेसियं आलं' ॥ इय बहुहा रोयंते (तिं? ), विणिग्गओ वारिऊण पल्हाओ । तणयगवेसणकज्जे, बहुखेयरपहसियसमेओ | वेयड्डू (ड्ढे) न किंचि मोहुसे ( ? ), [स] खेय ते वणं तयं सव्वं । पत्ता गवेसमाणा, भूयवणं तं महारण्णं ।। पेच्छंति जलियजलणं, चियागयं तंमि पवणवेयं च । वणदेवयाण कंतं, भणा (ला) वमाणं पयत्तेण ॥ -
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy