SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ [ १३२ ] मोत्तूण अंजणं तं, अन्नं सव्वं पि दाणमाणेहिं । अब्भच्चिऊण विहिणा, खामेउं पत्थिओ समरे ॥ सा वि सुणिऊण गमणं, जणाओ पवणंजयस्स संधारे । गुरुमे (ने)हनिब्भरमणा, उवट्ठिया दंसणकएण ।। पुरओ थंभासण्णंमि, संठिया कह वि सालिहंजि व्व । थंभे गोइयदेहा, नेहेण पियं पलोयंती ॥ दिट्ठा य तत्थंऽजणसुंदरी सव्वेण सभालोएण । तओ नेहनिब्भरदिट्ठीए सम्मुहमालोयमाणमंजणसुंदरिं च दट्ठूण चिंतियं पवणंजएण 'अहो ! निल्लज्जा जा एवमत्थाणत्था मम पुरओ चिट्ठइ | अहवा पुव्वि चेव मए दुस्सीलत्तमेईए निच्छियमासि' । एवं च पत्थाणत्थं कमेण तप्पएसागए पवणंजयंमि उवसप्पिऊण सहस त्ति पायवडणुट्टियाए कयंजलीए भणियमंजणसुंदरीए – 'सामि ! सुमरियव्वाऽहं जइ वि निग्गुणा । अण्णं च तए सामिय !, सव्वो वि य परियणो पमोएणं । संभासिओ महायस !, पवासपरिसंठियमणेण ॥ — न य अण्णमणगएण वि, आलत्ता मंदभाइणी कह वि । अहयं; ता सुमरिज्जसु, सामिय ! मं दुक्खसंतत्तं' ॥ एवं सा दीणमणा, बहुहा व पियजंपिरी चलणवडिया । अगणेउं नीसरिओ, पवणगई विजयजत्ताए ॥ गंतूण सा वि भवणे, धस त्ति पइवयणविरहिया पडिया । दइएण विप्पमुक्कं, नाऊणाऽणाहमप्पाणं ॥ पवणगई वि य गंतुं, विज्जाए माणसे कयावासो । वरमंदिरमारूढो, पल्लंके संठिओ जाव ॥ तावुग्गओ मियंको तस्स अ किरणेहिं छिप्पमाणा णं । दिट्ठा य चक्कवाई, सरंमि पियविरहिया दुत्था ॥ दट्ठूण य पियसंगम-विरहग्गिपलित्तचक्कवाइं सो । सरइ मणे पवणगई, तं अंजणसुंदरं दइयं ॥ 'जइ ताव इमा वि दढं, पियविरहविसंठुला हवइ एवं । वणपंखिणी य राइ(रोयइ), अविअ [क्ख]णा कामसत्थंमि ॥ ता कामसत्थनिउणा, वहं ( ं) ती जोव्वणंमि पढमंमि । सा मम अंजणसुंदरि, मरइ धुवं नत्थि संदेहो ॥ पेच्छ हयासेण मए, कूडवियप्पेहिं सा गुणसमिद्धा । अइअणुत्तरा भत्ता, दोसविहूणा पिया वु (च)त्ता ॥ जइ कह वि तीए सहियाए जंपियं मंगुलं तथा वयणं । ता किं तीए दोसो, चत्ता मुद्धा मए जेण ? ॥ ता नत्थि मए सरिसो, वियारपरिवज्जिओ महामुख । जो गुणदोसविसेसं, मूढो न मुणामि मणयं पि ॥
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy