SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ [ १२५ ] सुग्गीवेण तीए वरणत्थं पेसिया जलणस्स पुरिसा । जलणेणाऽवि पुच्छिओ अइसयनाणी साहू 'कस्सेसा दिज्जंती सुंदरा ?' साहुणा भणियं ‘थोवाऊ ताव साहसगई, सुग्गीवो उण दीहाऊ रायलक्खणसमण्णिओ य । ता जं जाणसि तं कुणसु' । इमं च थोवं (सोउं) जलणेण दिन्ना तारा सुग्गीवस्स । तेणाऽवि ती जणिया दो पुत्ता अंगओ जयागंगो (दो) य । -- - सो य साहसगई तीए ताराए उवरि अणुरायममुंचमाणो देहेण खिज्जंतो उवायं चितिउं आढत्तो । अण्णया य तेण कस्स वि विज्जाहरस्स सयासे लद्धा वेयालिणी नाम भज्जा (विज्जा) । तं च हिमवंतपव्वयगुहाए गंतुं सो साहेउमाढत्तो । एत्थंतरंमि य रामणो निग्गच्छिऊण सग्गलंकाओ दीवंतरनिवासिणो य पायं विज्जाहरे वसीकाऊण गओ पायाललंकाए । तत्थ य रामणमागयं नाऊण गहियाणग्घेयपाहुडो चंदनहासमन्निओ सेवत्थमाओ खरदूसणो । रामणो वि खरदूसणं सचंदनहं सम्माणिऊण तेणेव समं पयट्टो उत्तराभिमुहं, संपत्तो य सज्झगिरिसंगयं वि(विं )झं नाम पव्वयं । दिट्ठा य तत्थ अच्वंतरमणीया कल्लोलमाला नम्मया बीयनामेण रेवा नाम नई । तओ कीलणत्थमुत्तरिओ रामणो सपरियणो तीए । सुइरं कीलित्ता रेवातडट्ठिओ पत्थियाओ पडिमं कड्ढावेत्ता पवरपुप्फमालाईहिं देवपूयं कामाढतो । - - एत्थंतरंमि य अचिंतिओ समागओ नईपूरो । तेण उल्लोडित्ता सव्वा वि नीया देवपूया । तओ दट्टुमवणीयपूयं देवं रामणो रुट्ठो भणइ 'अरे ! केणेसो मुक्को पउरनीरपूरो ?' तओ सोउमेवमेक्को विज्जाहरो भइ 'देव ! अत्थि महेसरनयरे सहस्सकिरणो राया । सो य कीलणत्थं पढममेव लोहमयमहाकिडएहिं नईसलिलं बंधावित्ता उभयतडट्ठिओ संतेउरो कीलइ । तं च जलमुम्मु (म्म) ग्गीहूयमेयमागयं । जओ तस्स देवीणं पेच्छह निम्मलां (ल्लां) सजुत्तमेयं 'ति । तओ सोउमेवमइसयकुविओ रामणो भणइ 'पेच्छह तेण अणज्जेण निम्मल (ल्ल) पाणिएण अम्हे असुईकया । ता तं दुरायारं बंधेत्ता मम समीवमाणेह । तओ लद्धाएसं धावियं रावणबलं । तं च सहस्सकिरणेणं खणमेत्तेणं चेव हयमहियं कयं । तं च रणे भज्जंतं, वलिऊण पुणो वि जुज्झमाणं च । दहवयणदिद्विपंथे, संपत्तं पेरियं तेण ॥ सिट्टं च तेहिँ एसो, दलिउं माणं असेससुहडाणं । पत्तो सहस्सकिरणो, रक्खसनाहस्स भीएहिं ॥ मु(सु)णिऊण रावणो वि य, भुवणालंकारगयवरारूढो । तुरमाणो तं पत्तो, आसो (सा ) संतो नियं सेन्नी (नं) ॥ सो वि य अभग्गपसरो, संभिट्टो रामणस्स संगामे । जायं च महाजुज्झं, रक्खसवइ- नरवरिंदाणं ॥ विज्जाबलेण तत्तो, कहकह वि दसास (ण) णेण सो छलिओ । गहिऊणं नियसेन्ने, रक्खसवइणा समानीओ ॥ तं वण्णंतो पुरिसत्तणेण परिसाए रावणो तुट्ठो जावऽच्छइ ता पु(प)त्तो, मुणीसरो साहुपरियरिओ ॥
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy