SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ [८०] तग्गिहगएण कुसुमाउहं पूयंती केसरा । तीए वि जयंतिदेवहत्थाओ कुसुममालं पडिच्छंतो वसंतदेवो । अणुकूलं सउणदंसणं ति हरिसियाइं चित्तेणं । लक्खियमिणं पियंकरियाभिहाणाए धाविधूयाए । कओ वसंतदेवस्स जयंतिदेवेण उचिओवयारो । एत्यंतरे भणिया पियंकराए केसरा – 'तुझं पि जुत्तमेयस्स महाणुभावस्स किं पि काउं' । विहसिऊण ससज्झसं चिंतित्तु जंपियमिमीए – 'पियंकरिए ! तुमं चेव जाणसि जमेत्थ उचियं' ति । _ पियंकरियाए भवणुज्जाणसंठिअस्स उवणीया पियंगुमंजरी कक्कोलगाइं च । भणियं च णाए - 'पेसिया एसा पियपियंगुब्भवा बहुमाणेणं मंजरी सामिणीए केसरा[ए] । एयाइं च सहत्थारोवियतरूणमहिणवुप्पण्णाइं इट्ठविसयदेयाइं कक्कोलगाई'ति । तओ 'इट्ठो अहं'ति हरिसिएण सव्वं गहियं वसंतदेवो(देवेण) । [तओ] दाऊण नाममुदं भणिया एसा – 'सोहणमेयं । किंतु इट्ठाणुरूवं सया वट्टियव्वं'ति। तओ सहरिसं पडिगया एसा । साहिओ एस वइयरो केसराए । परितुट्ठा एसा हि[य] एण। सुत्ताए य दिट्ठो रयणीए चरमजामे सुविणगो “किलाऽहं परिणीया वसंतदेवेण" । तेणाऽवि सुविणए परिणीया दिट्ठा केसर त्ति । परितुट्ठाए य केसराए साहिओ सुविणओ पियंकरियाए । एत्थंतरे जंपियं नियपओयणसंगयं वासपुरोहिएण - ‘एवं चेव एवं भविस्सइ' । सुयमिणमेयाहिं । परितुट्ठाओ चिंतिएण । जंपियं पियंकरियाए – 'सव्वहा वसंतदेवो तुज्झ भत्तारो'त्ति बद्धो सउणगंठी केसराए । निवेइयमिणं पियंकरियाए वसंतदेवस्स । संवाइसुविणगो त्ति परितुट्ठो सु(खु) एसो। पूइया पियंकरिया । भणियं च व(अ)णाए – 'सउणगंठिसंबंधेण दिन्नो तुज्झ अप्पा सामिणीओ(ए) । ता विवाहसंजुत्ति करेहि' । वसंतदेवेण भणियं – 'कया चेव संज(जु)त्ती पयावइणा' । एवं पइदियहपउत्तीए वड्डमाणाणुरायाणं अइक्कंतो कोइ कालो । अण्णया सभवणसंगएणेव सुओ पंचनंदिगिहे मंगलतूरसद्दो वसंतदेवेण । य(तओ) "किमेयं'ति गवेसामि(वि)यंमि य साहियं कम्मगराए जहा - 'दिण्णा केसरा कण्णउज्जवत्थव्वग-सुदत्तसेट्ठिपुत्तस्स वरदत्तस्स । तन्निमित्तवद्धावणाम(क)यं वद्धावणगं ति । एवं सोऊण पु(मु)च्छिओ वसंतदेवो । एत्थंतरे समागया पियंकरिया । समा[सा]सिउं इमीए भणियं – 'धणा(णी?)ए पेसिया अहं सामि(णी)ए केसराए । भणियं च तीए – “न एत्थ तए खिज्जियव्वं । अणभिण्णा गुरू मम चित्तस्स। अहं पुण न पुत्था(व्वा)णुरागविसरिसं चेट्ठामि । सव्वहा मम तुमं भत्ता । एएण एवं वा होयव्वं मए वा मरियव्वं"। एयं नाऊण कालोचियं कायव्वं' ।। एयं सोऊण समासासिओ वसंतदेवो । चिंतियं च णेण – 'एवमेयं । न विसिट्ठसुविणगदंसणं अण्णहा परिणमई' । भणिया य पियंकरा – 'सुंदरि ! अम्हाणं पि एत्थ वइयरो(रे) एसेव निच्छओ'त्ति । गया पियंकरिया । निवेइयमिणं केसराए परितुट्टाए । सओवायचिंतापराणमइक्कंतो कोइ कालो । असंपडिए चेव तंमि समागया जन्नत्ता । 'कल्लं विवाहो' त्ति सुयमिणं वसंतदेवेण । दूमियचित्तो निग्गओ नयराओ। गओ य उज्जाणंतरं । चिंतियमणेण – 'अहो ! केरिसं परिणयं ? ति नियमेण विवज्जइ पिययमा परिणीया वा अपरिणीया व त्थि(त्ति) । ता अलं मज्झ जीविएण । न सक्केमि तीए अकुसलं सोउं । ता वावाएमि अत्ताणयं उक्कलंबणेण' । एवं चिंतिऊण गओ असोगपायवं । बद्धो पासगो । दिरं(झंप?) दिण्णं (?) । [ताव] समागओ
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy