SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ [७८] बद्धमसुहकम्मं । न याऽऽलोइयमेयं । साहणीसमीवे वि एयं चेव जंपिज्जमाणं निसुयं मयणप्पभाए । तओ अणाभोगओ चेव भणियमिमीए – 'किमेयाए निकिट्ठाए डोंबकहाए ?' न य साहुणीणमेयं वोत्तुं ति जाओ सुहुमपओसो । तन्निमित्तं च बद्धमसुहकम्मं । न याऽऽलोइयमिमीए । एवमेएसिमेद्दहमेत्ता चेव विराहणा । सेसं तु परिसुद्धं पालियं सामण्णं । कालमासे य कालं काऊण गया दो वि देवगईए । तओ चुओ उसहसेणदेवो इलावद्धणे नगरे सेहिलस्स इब्भस्स लाहिणीए भज्जाए इलादेवीए दिन्नो जाओ इलाइपुत्तो नाम सुओ । पत्तो कुमारभावं । चरिमसरीरो त्ति निरीहो विसए छूढो दुल्ललियगोट्ठीए । इओ य चुओ मयणप्पहाजीवो समुप्पण्णो अंचु(अंध?)विसए कंचीए नगरीए लंखिगागिहे लंखिगा अइसुंदरा रूवेण, वियक्खणा कलासु। सा य चरमदेहत्तणओ निप्पिवासा विसएसु गुरुजणाणुरोहेण नच्चमाणी कयाइ संपत्ता इलावद्धणं । तं च नच्चमाणी(णि) दट्ठमिलापुत्तो पुव्वजम्मसिणेहओ संजायाणुरागो लक्खिऊण दुल्ललियगोट्ठीए साहिओ पिउणो। तेणाऽवि 'न तुज्झोचियमेय'ति निब्बंधेण वारिओ । तह वि न थक्को । तओ भणिया इलाइपुत्तेण लंखया – 'सुवण्णसमं देह ममेयं दारियं' । तेहिं भणियं – 'अक्खयनिही एसा अम्हाणं । नवरं जस्सेयाए कज्जं सो अम्हेहिं सह भवउ' । तओ वारिज्जंतो पुणरुत्तं गुरुमित्ताईएहिं, अगणिऊणोभयलोगविवागं, पविट्ठो ताण मज्झंमि । पडिनियत्ता विमण-दुम्मणा जणयाइणो।। इमो वि तेहिं समं विहरमाणो सिप्पमब्भसंतो पत्तो बिन्नायडं । तम्मि य विवाहदव्वनिमित्तमोलग्गिओ राया । अणुण्णायाए य पेच्छाए समाढत्तं पेच्छणयं । निविट्ठो राया सह महादेवीए । संपत्ता नागरया । नाणाविहविण्णाणेहिं आवज्जियाणि इलाइपुत्तेण लोगचित्ताणि । नरिंदे य अदिते न देइ लोगो । राया पुण तीए चेव दारियाए निबद्धरागो तस्स वहणत्थं तं भणइ – 'लंखणं करेसु' । तं च वंससिहरे अड्डकटुं मंडिज्जइ । तम्मि य वंससिहरोभयपासे अग्गओ सत्त सत्त खीलियाओ निच्चलाओ संधिज्जंति । लंखगो पुण अग्गओ पच्छओ य खीलियासमसुत्तीकयवेहाओ पाउयाओ पहिरेइ । तओ गहियखग्गखेडओ गयणमुप्पइत्ता पाउयवेहेसु खीलियापवेसणेणुड्ढो चिट्ठइ । जइ पुण कह वि चुक्कइ तो धरिणीए पडिओ सयखंडो होइ । तं च कयं । तओ लोएण साहुकारो कओ । परमदितम्मि य नरिंदे न देइ जणो । राइणा भणियं – 'न मए दिटुं, करेसु पुणो' । बिइयवारं पि कयं । अइसएण तुट्ठो लोगो । राइणा भणियं - 'न सम्म दिदं तइयवारं पि करेस' । तओ विरत्तो नरिंदाओ लोगो । कयं तइयवारं पि । मरणत्थं से पुणो वि भणियं गयलज्जेण राइणा - 'अवस्सं चउत्थवारं करेसु, जेण करेमि अदरिदं' । तओ विरत्तचित्तो नियत्तो लोगो पेच्छियव्वाओ । वंससिहरठिओ य इलापुत्तो चिंतिउं पवत्तो – “धिरत्थु कामभोगाणं, जेण एस राया एयाए रंगोवजीवियाए निमित्तं मम मरणमभिलसइ । कहं च एयाए परितुट्ठी भविस्सइ जस्स महंतेणाऽवि अंतेउरेण न जाया ? ता(तहा?) धिरत्थु मे जम्मस्स जेण मए लंखिगानिमित्तेण सव्वा वि परिच्चत्ता मज्जाया' । अवि य - इय एवंविहचिंताउरेण दट्ठण ईसरघरंमि । पूइज्जिते मुणिणो, वहूहिं रइसरिसरूवाहिं ॥ हो धण्णा कयपुण्णा, एए कुलगयणपायडमियंका । जे निब्भच्छियमयणा, जिणिंदमग्गं समल्लीणा ।।
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy