SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ [७४] तओ लद्धावसरेण भणियमसणिघोसेण जहा – 'नाम(न) मए दुट्ठभावेण अवहरिया सुतारा, किंतु विज्जं साहिऊण गच्छंतेण दिट्ठा, संवट्टिओ य केणाऽवि पुव्वभवसंबंधेणेईए उवरि मम महानेहो । तओ वेयालिणीविज्जाए वामोहिऊण सिरिविजयं घेत्तूण सुतारमागओ । ता खमियव्वं तुम्हेहिं अदुट्ठभावस्स मम' । एयं चाऽऽयण्णिऊण भणियं अमियतेएण – 'भयवं! किं पुण कारणं, जेण(णे)मस्स इमीए उवरि सिणेहो?' केवलिणा वि कहिओ तेसिं पुव्वजम्मसंबद्धो कविल-सच्चप्पभावइयरो । तओ पुणो वि अमियतेएण पुच्छियं - 'भयवं ! किमहं भविओ न वा ?' केवलिणा भणियं - 'भविओ तुमं, जमिओ नवमे भवंमि तित्थयरो भविस्ससि । एसो वि सिरिविजओ तुह पढमगणहरो भविस्सइ' । सोउं चेमममियतेय-सिरिविजया हरिसावूरियसरीरा वंदिऊण भगवंतं, सुतारं घेत्तुं गया नियनियनयरं, भुजंति य भोए । ___अण्णया य दोहि वि जणेहिं उज्जाणगएहिं विमल(विउलमइ)-महामईनामाणो चारणसमणा दिट्ठा । तदंतिए धम्मं सोऊण आउयं परिपुच्छियं । चारणसमणेहिं वि ओहिणा आभोइऊण साहियं जहा - 'छव्वीसइं दियहे आउयं'ति । तओ ते समागंतूण कयट्ठाहियामहिमा अप्पप्पाणो पुत्तेसु य रज्जधुरं संकामेऊणं अभिनंदण-जगनंदणसमीवे पव्वइत्ता कयाणसणा कालं काऊण पाणए कप्पे वीससागरोवमाउदेवत्तेण उववण्णा । तओ चुया इहेव जंबुद्दीवे भारहे वासे पुव्वविदेहे रमणिज्जे विजए सीयाए महानईए दाहिणिल्ले कूले सुभगाए नयरीए थिमियसागरस्स राइणो वसुंधरा-अणंगसुंदरीणं महादेवीणं अमियतेय-सिरिविजयदेवा कमेण अपराजिय-अणंतवीरियनामगा बलदेव-वासुदेवा जाया । विणिवाइओ य तेहिं दमियारी नाम विज्जाहरो पडिवासुदेवो । थिमियसागरो वि तेसिं पिया पव्वज्जाविहाणेणं मरिऊण असुरकुमारत्तणेणं चमरो समुप्पण्णो । ___ अणंतविरिओ य साउयमणुपालिऊण निबद्धनरयाउओ कालं काऊण जाओ पढमपुढवीए बायालीसवाससहस्साऊ नेरइओ । तत्थ तिव्वाओ वेयणाओ अणुहवइ । तस्स य पुत्तसिणेहेण चमरो गंतूण वेयणोवसमं करेइ । सो संविग्गो सम्मं अहियासेइ । अपराजिओ य बलदेवो भाऊ(उ)यविओयदुक्खिओ निक्खित्तपुत्तरज्जभरो जयहरगणहरसमीवे निक्खंतो । चइऊण य पव्वज्जाविहाणेण आउं अच्चुइ(ए) इंदत्तणेणं उववण्णो । इओ य अणंतविरिओ नरगाओ उव्वट्टिऊण वेयड्डे विज्जाहरत्तणेण उववण्णो । तत्थ य अच्चुयसुरिंदेणं बोहिओ पव्वज्जं काऊण अच्चुए देवत्तणेणं उववण्णो । __ अपराजियजीविंदो वि नियाउयमणुपालिऊण चुओ समाणो, इहेव जंबुद्दीवे पुव्वविदेहे सीयाए महानईए दाहिणकले मंगलावईविजए रयणसंचयपरीए खेमंकरो नाम राया. तस्स भज्जा रयणमाला. तेसिं पुत्तो वज्जाउहकुमारो जाओ । इओ य अणंतवीरियजीवदेवो नियाउयमणुपालिऊण वज्जाउहस्स पुत्तत्तेणं उववण्णो । पइट्टावियं च से नामं सहस्साउहो त्ति । अण्णया य वज्जाउहस्स जलकीडमणुहवंतस्स बलदेवकालवेरिओ दमियारी संसारमाहिंडिऊण पुणो वि विज्जाहरत्तणेणं समुप्पन्नो वज्जदाढाभिहाणो । तेण य तस्सोवरि महापव्वओ पक्खित्तो । पाएसु [य] नागपासेहिं बद्धो । वज्जाउहेण वि अणाउलेणं चेव पव्वओ मुट्रिप्पहारेहिं पक्खित्तो, नागपासा वि पाएहिं चेव तोडिया । तओ अच्चुयदेविंदेणं तित्थयरो भविस्सइ त्ति तित्थयरभत्तीए थुओ पसंसिओ य ।
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy