SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽध्यायः । आशावलसमुपेतो नयति खदिशं नभश्चरः पुरुषम् । नीत्वा वस्त्रविभूषणवाहनसौख्यान्वितं कुरुते ॥ ३६ ॥ ( आयनवलसमुपेतो दद्याद्विविधार्थसङ्गमं स्वदिशि ) ॥ ३७ ॥ क्वचिद्राज्यं कजित्पूजां क्वचिद्रव्यं क्वचिद्यशः । ददाति विगश्चित्रं चेष्टावीर्यसमन्वितः ॥ ३८ ॥ वक्रिणस्तु महावीर्याः शुभा राज्यप्रदा ग्रहाः । पापा व्यसनिनां पुंसां कुर्वन्ति च वृथाटनम् ॥ ३९ ॥ स्वस्थशरीरसमागमसुकरोद्भवजयबलेन विदधाति । शुभमखिलं विहगेन्द्रो राज्यं च विनिर्जितारातिम् ॥ ४० ॥ रात्रिदिवा बलपूर्णैर्भूगजलाभेन शौर्य परिवृद्ध्या । मलिनयति शत्रुपक्षं भजति च लक्ष्मीं नभश्चरैः पुरुषः ॥ ४१ ॥ द्विगुणा द्विगुणं दद्युर्वर्षाधिपमासदिवसहोरेशाः । क्रमपरिवृद्ध्या सौख्यं स्वदशासु धनं च कीर्ति च ॥ ४२ ॥ पक्षबलाद्रिपुनाशं रत्नाम्बरहस्तिसंपदं दद्युः । स्त्रीकनकभूमिलाभान्कीर्तिं च शशाङ्ककरधवलाम् ॥ ४३ ॥ सकलकरंभारभारितनिर्मलकरजालभासुराः सततम् । राज्यं ग्रहाः प्रदधुः सौख्यं च मनोरर्थांतीतम् ॥ ४४ ॥ आचारसत्यशुभशौचयुताः सुरूपा स्तेजस्विनः कृविदो द्विजदेवभक्ताः । स्रग्वस्त्रगन्धजलभूषणसंप्रियाश्च सौम्यग्रहैर्बलयुतैः पुरुषा भवन्ति ॥ ४५ ॥ लुब्धाः कुकर्मनिरता निजकार्यनिष्ठाः साधुद्विषः सकलहाश्च तमोभिभूताः । क्रूराः सदा वर्धरता मलिनाः कृतघ्नाः पापग्रहैर्बलयुतैः पिशुनाः कुरूपाः ॥ ४६ ॥ स्वमित्रक्षेत्र संस्थानां ग्रहाणां बालसंज्ञिका । स्वत्रिकोणगतानां च कुमारा नाम संज्ञिता ॥ ४७ ॥ १३ १ स्पष्टवीर्य २ व्यसनदाः ३ पदाटनम् ४ द्विगुणं. ५ बलभारसहिता. ६ मनोरथादधिक्रम्. ७ वधकरा. २ सारा० Aho! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy