SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ पद्यानामकारादिकोशः । SMS अ० श्लो० अश्लो. भौमशनिद्रेकाणे पापे ___९-४३ मध्ये स्त्रीकृतदुःखैः ४६-४३ भौमसितबुधसुरेड्याः ३३-५७ मध्वीक्षणः प्रलापी ५०-२५ भौमसितशशिजचन्द्राः ३२-९८ मन्त्राभिचारकुशलो ३०-४२ भौमः साहसनिरतं मन्त्रिणमथ नृपतिं वा २७-५८ भौमः सुरगुरुसहितो ३३-२० मन्त्री गुणप्रधानो भौमः सोमजसहितो ३३-१९ मन्त्री नृपस्य सुभगः १९-५ भौमः सौरसहायो ३३-२२ मन्त्री राजप्रतिमः भौमादीनां बलं देशं १३-९ मन्ददृशं स्थिरवचनं १४-२ भौमेंशे कुजदृष्टो २४-१ मन्दोदरः प्रचण्डो ५०-३८ भौमे कलत्रसंस्थे ३४-५० मलिनः संस्कृतदेहो ३०-७६ भौमेन नरपतिसम २४-२० मलिनः पापाचारः २५-४५ भौमेन सुवर्णधनं २४-१४ मलिनमतीव च सुभगं २७-६० भौमेन्दुजसुरपूज्याः ३३-३९ मलिनं लुब्धं तीक्ष्णं २७-३० भौमेन्दुशुक्रजीवाः ३२-१०० मलिनशरीरः पापी ३१-७१ भौमो वृद्धिषु सात्मजासु ५२-४ मलिनासिकोष्ठकुनखी ४७-३५ भौमः पञ्चमभवने ३४-४१ मल्लमतिसारयुक्तं २६-६१ भौमः सुरगुरुयुक्तो ३२-४२ मस्तकशूलनिरोधैः ४१-३३ भ्रमणरुचयो निकृष्टा २१-३१ महाधनस्त्रिभिश्चैव ४४-२८ भ्रमति च देशाद्देशं ३१-४९ महितकरिगलित. ४०-७१ भ्रातृजनाश्रयणीयो ३०-१६ महीसुतात्सत्वमुदाहरन्ति भ्रातृप्रियोऽर्थमुख्यः ४७-२९ माङ्गल्यधर्मपौष्टिक० ७-११ माण्डलिको मन्त्री वा २७-१८ मकरस्य पञ्चमांशे ३५-१६२ मातुरपथ्यो विषमो २५-३२ मकराये द्रेकाणे नृप० मातुन शुभो मतिमान् २५-५० मगधेषु बुधो जातः ७-१५ मातृपितृदुःखतप्तः माङ्गल्यदयाशौचख० २७-२० मातृपितृविप्रयुक्तो १७-७ मदना” मृदुचित्तः ४५-२३ मातृरहितं सुशीलं २९-५६ मदबहुलः स्थिरजीवी ३२-१६ मातृरहितं क्षताङ्गं २५-२६ मद्यरुचिः समधर्मा मानी २२-२७ मातृसपत्नीजनक ३२-७२ मद्यस्वीकृतसौख्यं २९-३६ | मातृसपत्नीजननं कन्या २८-४४ मधुपिङ्गाक्षो गौरो ४९-३४ मातृसपत्नीजननं युवति० २८-५० मधुरवचनो लिपिज्ञः २२-५२ मात्रा रहितः सुभगस्त्वग्दोषी १७-३० मधुरायताक्षकामी ४८-६ मानधनज्ञानयुताः २१-४४ मध्यायतोऽतिदक्षो ४८-५ मानाज्ञाविभवयुतः २१-४१ मध्ये पापग्रहयोः ३४-७४ | मानार्थ विभवहीनो म. V V Aho ! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy