SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २२८ सारावली। अश्लो. ८-८ द्विपदचतुष्पदभागी द्विपदचतुष्पदरूपं द्विपदादयो विलग्नात् द्विशरीरांशकयुक्तान् द्विशरीरांशकयुक्तान् द्वे चार्धयोगसंज्ञे द्वेषपरो विषमो वा द्वेष्यः पतितः क्षुद्रो द्वेष्यः परकर्मरतः द्वौ द्वौ राशी मेषात् द्वौ स्वगृहस्थी कुरुतः यन्तरयोगाध्याये यादिग्रहसंदृष्टं २९-६६ ३५-१६० ३५-१९ २५-१९ ४०-३९ १३-२४ २५-६ २६-११ ४४-९ ३०-८२ २९-२४ अ० श्लो. ०-४ धनिनं परदाररतं धनुषि च विंशे जीवः | धनुषि सुरेड्यः शशभृत् ८-२३ | धन्यो वित्ताहर्ता सुख० ८-२४ धर्मक्रियासु सिद्धिः धर्मपरः शास्त्रज्ञो २९-१५ धर्मपरो निपुणमतिः ३०-२५ / धर्मप्रियोऽतिवाग्मी २२-४५ धर्मरतं हिमरश्मिः ९-१३ धर्मरहितोऽल्पधनिकः ४४-३२ | धर्मव्यवहाररतो विनीत. ३३-७ | धर्मसुतयोस्त्रिकोणं ३४-१० धर्मायसहजसुतगाः धर्मिष्ठमनृतभीरुं ३२-६७ | धातुज्ञो धर्ममयः स्वधर्म० २३-२८ धात्विन्द्रजालकुशलः धीरो विदेशभागी २५-२५ धृतगीतनृत्तविभवः २२-२४ धृतिमेधाशौर्ययुतो ३३-७४ धृतिसत्वबुद्धियुक्तो ४१-४९ धृष्टो वरिष्टबुद्धिः ३०-१० ध्वंसयति शत्रुपक्षं २१-३९ १०-६१ न केन्द्रे कश्चिदाग्नेयो १६-२० नक्तं वला मिथुनकर्कि नक्षत्रनाथसहितः नखरोमधरं मलिनं ३०-५१ | नगरग्रामपुराणां नगरजनयोगभोगैः ३२-१८ नगरपुरवृन्दयोगः ३०-४८ न च केन्द्रगताः पापाः १७-१७ न नीचगृहसंस्थिताः २८-२७ न नेधने ग्रहः कश्चित् २३-१४ नन्दन्ति स्वैर्भाग्यः २९-४० ! न प्राप्नोति जरामाशु ४-४२ ३४-७७ २७-२५ १५-७ १५-१६ ४९-१७ २८-६ १३-२७ १४-७ ५०-७० धनकनकरत्नभाज धनकनकवस्त्रयोषित् धनजनसुखहीनः धनदारपुत्रवन्तं धनदारपुत्रसुखितो धनधान्यमूलवणिजः धनपुत्रदारनाशं धनपुत्रमित्रभागी धनरहितविकलदुःखित. धनराशौ द्वादशमे चन्द्रः धनवान् कल्यो वाग्मी धनवान् प्राज्ञः शूरो धनवान् बहुसुतभागी धनवान् भोजनसारो बनवान् वनितानिन्धः धनवान् विद्यायुक्तो भनवान् विधेयभृत्यः धनवान् सुखप्रधानः धनसौख्यमानरहितं धनहीनमनिष्टकर धनिनं नियुद्धकुशलं १०-९४ ३०-२४ ३५-१०३ २३-७८ ३१-४४ ३४-६२ ३४-६४ १०-९७ ३५-४१ १०-९३ २१-८ ३५-२२ Aho! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy