SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ सारावली । स्वाकुञ्चितदीप्तकेश तरुणः पित्तात्मकस्तामसचण्डः साहसिको पिघातकुशलः संरक्तगौरः कुजः ॥ २३ ॥ रक्तान्तायतलोचनो मधुरवाग्दूर्वादलश्यामल स्त्वक्सारोऽतिरजोधिकः स्फुटवचाः स्फीतस्त्रिदोषात्मकः । हृष्टो मध्यमरूपवान्सुनिपुणो वृत्तः शिराभिस्ततः सर्वस्यानुकरोति वेषवचनैः पालाशवासा बुधः ॥ २४ ॥ ईषत्पिङ्गललोचनश्रुतिधरः सिंहाच्छनादः स्थिरः सत्वाढ्यः सुविशुद्धकाञ्चनवपुः पीनोन्नतोरस्थलः । खो धर्मरतो विनीतनिपुणो बद्धोत्कटाक्षः क्षमी स्यात्पीताम्बरधृक्कफात्मकतनुर्भेदः प्रधानो गुरुः ॥ २५ ॥ चारुर्दीर्घभुजः पृथूरुवदनः शुक्राधिकः कान्तिमान् । कृष्णाकुञ्चितसूक्ष्मलैम्बिचिकुरो दूर्वादलश्यामलः । कामी वातकफात्मकोऽतिसुभगश्चित्राम्बरो राजसो लीलावान्मतिमान्विशालनयनः स्थूलांसदेशः सितः ॥ २६ ॥ पिङ्गो निम्नविलोचनः कृशतनुर्दीर्घः सिरालोऽलसः कृष्णाङ्गः पवनात्मकोऽतिपिशुनः स्त्रावाततो निर्घृणः । मूर्खः स्थूलनखद्विजोऽतिमलिनो रूक्षोऽशुचिस्तामसो रौद्रः क्रोधपरो जरापरिणतः कृष्णाम्बरो भास्करिः ॥ २७ ॥ मित्राणि सूर्याद्गुरुभौमचन्द्राः सूर्येन्दुपुत्रौ रविचन्द्रजीवाः । भानुः सशुक्रः शशिसूर्यभौमा मन्देन्दुजौ शुक्रबुधौ क्रमेण २८ शुक्रार्कजौ चन्द्रमसो न कश्चित्सौम्यः शशी शुक्रबुधौ रवीन्दू । सोमार्कवक्रा रवितस्त्वमित्रा मित्रारिशेषो न सुहृन्न शत्रुः ॥ २९ ॥ व्ययाम्बुधनखायेषु तृतीये सुहृदः स्थिताः । तत्कालरिपवः षष्ठसप्ताष्टकत्रिकोणगाः ॥ ३० ॥ हितसमरिपुसंज्ञा ये निसर्गान्निरुक्ता हिततमहितमध्यास्तेऽपि तत्कालमित्रैः । १ हिंस्रः. ६ लामदेहः. २ भृत्क. ३ लम्बितकचो. ४ दूर्वाङ्कुरश्यामलः. ५ धिको. Aho! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy