SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ सारावलीपद्यानामकारादिकोशः । अ. अ० श्लो. २८-३० ३०-६८ २८-५५ २७-३५ २३-६८ १५-१८ २०-२७ २६-५३ २३-१८ २९-६३ २७-६० ५०-१ ३८-२१ २७-४४ अकलत्रं सुखरहितं अकुलीनो विकलाङ्गः अकुशलकर्मा द्वेष्यः अगृहः प्रभिन्नदारः अग्नीनां परिचारका अङ्गप्रत्यङ्गानां छेदं अङ्गारकोऽपि कुरुते अचतुरममृष्टवाक्यं अजवृषकर्किविलग्ने अजसंस्थानमुखः अजादितः क्रूरशुभौ अटनप्रियाः सुरूपाः अटनप्रियोऽल्पसत्वः अटनमसुखं दरिद्रं अत उत्तरेण चण्डाः अत एव विस्तरेभ्यो अतस्तृतीये नक्षत्रे अतिकर्मकृदतितीक्ष्णो अतिकामं कुजदृष्टो अतिकृष्णतनुं शूरं अतिचपलमतिविरूपं अतितप्तो वाचाटो अतिथिद्विजदेवरतिः अतिदुष्टदारशत्रुः अतिधनमतीव मधुरं अतिपरिभूतः कृपणः अतिमतिरतितेजस्वी अतिमतिरतिविभवबलो अतिमदमतीव सुभगं अतिमधुरगमनमधनं अतिमलिनमति च शूरं अ० श्लो. अतिमलिनमलसमटन २५-५८ अतिरूपदारसौख्यं १६-२७ अतिरौद्रमति च शुरं ३०-३४ | अतिललितमति च धनिनं ४४-४० अतिविभवमत्युदारं २०-३० | अतिशयधनो नयज्ञो ४०-७२ | अतिशयबलयुक्तः ४४-१३ अतिशयरूपं ललितं २३-५४ अतिशरमतिप्राज्ञं १२-१० अतिशूरं विक्रान्तं ५०-२ अतिसुभगमति च मलिनं ३-२० अतोशके लग्नगते तु २१-४३ अत्यरिभवनं प्राप्तः २२-५७ | अत्यर्थ द्युतिमन्तं २३-२९ अत्युग्रतरो नृपतिः ३६-१५ अत्युग्रमतिद्रव्यं महान्तं १-४ अत्युच्चस्था रुचिरवपुषः १०-७५ अथवा निषेककाले ४५-२४ अथवाप्यन्यतरयुते २३-१० अथ होरागतो भौमः २५-६१ अथ होरागतः सूर्यों २०-३० अदृढस्मृतिं दरिद्रं १६-११ अधनः कदशनतुष्टः ४७-२८ अधनः परोपकारी २६-२२ अधनं दुःखितमटनं २७-३२ अधनं व्याधितमटनं ३०-५२ अधिकद्वेष्यं स्त्रीणां ३०-२१ अधिकमनिष्टं स्त्रीणां ३०-११ अधिमित्रगते केन्द्र २३-५६ अधिमित्रांशगश्चन्द्रो २५-६३ । अधियोगादयोऽन्येऽपि २३-७३ / अध्वनिरतः सुपुण्यप्रसक ४४-१ ३५-३३ ८-६३ १०-५९ १०-९१ १०-८५ २३-४३ ३०-२७ २९-१९ २३-६६ २३-४५ २८-५७ ३५-१४५ ३५-१९२ १३-३३ २५-१३ Aho ! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy