SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ चतुःपञ्चाशोऽध्यायः । २१३ ज्ञस्य क्षमापतिमान्यता द्रविणतो विज्ञानसौख्याप्तयः सर्वोद्योगफलोदयो नवसुहृत्प्राप्तिर्निरुद्योगता । चित्तव्याकुलता....................... ...................सर्वखहानिर्मृतिः॥६॥ ..................... ............प्तयो वासो वाहनहेमलब्धिरहितध्वंसक्रियासिद्धयः । लाभच्छेदविहीनता श्रवणकपुंस्त्वप्रणाशादयो भूभृत्कोपभयं गदै....रशदाद्वन्ध्वर्थपुत्रक्षयः ॥ ७ ॥ शुक्रस्याखिलभोगवस्त्रवनितापुष्पान्नपानाप्तयो भूषामौक्तिकपुष्टयः प्रियवधूलाभः सुहृत्सङ्गमः । मध्यस्थः शुभपापयोजनपदग्रामान्नविद्वेषता ___ स्थानभ्रंशरुजः कफश्व विषमे सर्वापदां सङ्गमः ॥ ८॥ सौरे ग्रामपुराधिपाद्यधिपता दासीखरोष्ट्राप्तयः पूजा चोरनिषादसैन्यपतिभिर्धान्यार्थलाभागमः । अन्यो....लिकसौख्यता सुतवधूभृत्यार्थविध्वंसनं बन्धोद्वेगरुजो महाधनतया भार्यादिसर्वक्षयाः॥९॥ इत्थं होराशास्त्रं रचितं कल्याणकोविदेनैव । पूर्वाचार्यनिर्मित................दैवज्ञः ॥ १० ॥ पोलिशरोमशवासिष्ठयवनबादरायणाः शक्तिः । अत्रिश्च भरद्वाजो विश्वामित्रो गुडाग्निकेशौ च ॥११॥ गर्ग........................विस्तरं रचितम् । ....शास्त्रेषूक्तं जातकमितिचित्रगुप्तकृतम् ॥ १२॥ इति कल्याणवर्मविरचितायां सारावल्यां चतुःपञ्चाशोऽध्यायः ।। Aho ! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy