SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १६६ सारावली। दिवारात्रिप्रसूतस्य रविशुक्रपुरःसराः । मणित्थस्त्वाह तज्ज्ञानं फलसाम्ये न तद्दशाः ॥२॥ लग्नार्कशीतरश्मीनां यो बली तस्य चाग्रतः । तत्केन्द्रादिस्थितानां च दशाः स्युः सत्यभाषिते ॥३॥ होरादिनेशशशिनां प्रबलो भवेद्य___स्तत्कण्टकादिषु गताः कथिता दशेशाः । पूर्वा दशाऽतिबलिनः सदृशेऽब्दवृद्धेः साम्ये भवेच्च शरदां प्रथमोदितस्य ॥४॥ लग्नार्कशीतरश्मीनां यदि पूर्णवलं भवेत् । तदा सत्यमतं श्रेष्ठमन्यदा त्वपरा दशा ॥५॥ स्वोचखराशिनिजभागसुहृगृहस्थाः ___ सम्पूर्णवीर्यरुचिरा बलिनः स्वकाले । मित्रोच्चभागसहिताः शुभदृष्टियुक्ताः श्रेष्ठां दशां विदधति खवयःसु खेटाः ॥ ६ ॥ नीचशत्रुगृहं प्राप्ताः शत्रुनिम्नांशसूर्यगाः । विवर्णाः पापसंबन्धा दशां कुर्युरशोमनाम् ॥ ७ ॥ तुङ्गाच्युतस्य हि दशा सुहृदुच्चांशेऽवरोहिणी मध्या । नीचाद्रिपुनीचांशे ग्रहस्य चारोहिणी कष्टा ॥ ८॥ सविता दशाफलानां पाचयिता चन्द्रमाः प्रपोषयिता । राशिविशेषेणेन्दोरतः फलोक्तिर्दशारम्भे ॥९॥ मूलदशायामिन्दोः कन्यासु प्रेक्षिते चन्द्रे । पण्याङ्गनाभिरनिशं समागमं प्राहुरिह यवनाः ॥ १० ॥ सौम्यस्त्रीधनलाभः कुलीरगेन्दौ भवेद्दशारम्भे । कन्यां दूषयति नरः कुजभवने हन्ति वा युवतिम् ॥११॥ विद्याशास्त्रज्ञानं मित्रप्राप्तिं करोति बुधराशौ । शौकेऽन्नपानमतुलं सौख्यं चन्द्रे विनाशं च ॥१२॥ सुखधनमानाज्ञाप्तिं जीवगृहे दिशति शीतांशुः । परिणतवयसमरूपां सौरगृहे वर्धकी वाऽपि ॥ १३॥ १ साम्यं न सा दशा. २ पूर्णवलो. ३ चन्द्रेऽरिनाशं. ४ वञ्चकी. Aho! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy