SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १५८ सारावली। स्फटिकोपलसङ्काशा स्वच्छा गगनोत्थिता भवेच्छाया । निधिरिव पुंसां धन्या त्रिवर्गफलसाधनी सौम्या ॥ १७ ॥ स्निग्धा सिता च हरिता कान्ता मातेव सर्वसुखजननी । सौभाग्याभ्युदयशुभान्करोति जलसम्भवा छाया ॥१८॥ असितजलदकान्तिः पापगन्धोऽतिमूढो मलिनपरुषकायः शोकसन्तापतप्तः । स वहति वधदैन्यव्याध्यनर्थार्थनाशान् विचरति पवनोत्था यस्य कान्तिः शरीरे ॥ १९ ॥ कमनदहनदीप्तिश्चण्डदण्डोऽतिहृष्टः प्रणतसकलशत्रुर्विक्रमाक्रान्तभूमिः । भजति मणिसुवर्ण सर्वकार्यार्थसिद्धिं प्रशमितगतशोको वह्निजायां प्रभायाम् ॥ २०॥ आद्याम्बुसिक्तवसुधागरुतुल्यगन्धः सुस्निग्धदन्तनखरोमशरीरकेशः ।। धर्मार्थतुष्टिसुखभाग्जनसम्प्रियश्च च्छाया यदा भवति भूमिकृता मनुष्ये ॥ २१ ॥ शीताततॊ बहुभाषको द्रुतगति वस्थितः कुत्रचित् शूरो मत्सरवान्रुजाकररुचिौँर्भाग्ययुक्तोऽनयः । दन्तान्खादति नातिसौहृदमतिर्गान्धर्ववेत्ता कृशो मित्राणां समुपार्जनेऽतिनिपुणः स्वप्ने च खे गच्छति॥२२॥ अपगतधृतिरूक्षश्मश्रुकेशः कृतघ्नः __ स्फुटितचरणहस्तः क्रोधनो नष्टकान्तिः । विलपति च निबन्धी वित्तसंक्षारकारी __ भवति पुरुष एवं मारुतैकप्रधानः ॥२३॥ दुर्गन्धी लघुतापनो विपुलधीः क्षिप्रप्रसादः पुनः पीनो रक्तनखाक्षिपाणिचरणो वृद्धाकृतिर्दाहवान् । १ भवति. २ गदकोपो. ३ दन्तात्खादति. ४ घटित. ५ न निबन्ध, ६ चित्तसंहारकारी. Aho ! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy