SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ૪ आसन्न मूलमानम् । यथा भास्कराचार्यो प्रश्ने प्रकृतिः ६७ । अस्या निरमं पदम् ८ | शेषं ३ ततः सूत्रानुसारेण । ध V 9 6 6 ू २ ७ ^ शे es 9 of 9 १ २ १ वल्ली ८ ५ २ Aho! Shrutgyanam १ १ १ १ २ ५ १ ० तो जाते गुणाप्ती १९६७ । ४८८४२ लब्धयः समाः सन्त्य - तो जाते कनिष्ठज्येष्ठे रूपक्षेपे क १९६७ ज्ये ४८८४२ एते एव मुहुः कुहविधिना समासभावनया च चक्रवोलनाचार्योक्तयाप्यागच्छतः। अथ प्रकृतेरासन्नमूलज्ञानार्थं मदुक्तं सूत्रम् । रूपक्षेपे कनिष्ठं यज्ज्येष्ठं तेन हृतं पदम् । आसन्नं प्रकृतेर्ज्ञेयं सूक्ष्मं बहुकनिष्ठतः ॥ अत्रोपपत्तिः । कनिष्ठज्येष्ठवर्गरूपाभ्यामितिसुगमेति किं ग्रन्थगौरवेण ।
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy