SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ग्रहयुत्यधिकारः । अत्रोपपत्तिः । सितोनाः षट् विभास्वभासूत्रयोरन्तरं कोटिकर्णयोः स्यात् । भुज षट् । ततो 'भुजाद्वर्गितात् कोटिकर्णान्तराप्त' मित्यादिना कोटिक र्णयोगः = | कर्णः = ३६ अ + अं भ अनल्पभुक्ती खचरेऽल्पभुक्ते भ शेषोपपत्त्यर्थं भास्करशृङ्गोन्नतिर्निरीक्ष्या । श्रीमत्कृपालोस्तनयेन येन नयेन सत्येन सुधाकरेण । सहासना कारि बहुत्र तेन विदोदितः शृङ्गविधौ तु हेतुः ॥ इति करणप्रकाशस्य सद्वासनायां शृङ्गोन्नत्यधिकारः समाप्तः ||८|| अथ ग्रहयुत्यधिकारः । वक्रस्थयोः शीघ्रगतावनल्पे भं रूनेऽथ वाण्यधिकेऽनुलोमात् । । अत उपपन्नम् । गम्या युतिः स्यात्तु गताऽन्यथा स्यात् ॥ १ ॥ - अनल्पभुक्तावधिकगतौ खचरे ऽल्पभुक्तेर्ग्रहाद्नेऽल्पेऽथ वक्रिणि खगेऽनुलोमादवक्रगाहादधिके द्वयोर्वक्रस्थयोर्ग्रहयोः शीघ्रगतावल्पगतेहादनल्पेऽधिके ग्रहयोर्युतिर्गम्या एप्या स्यादतोऽन्यथा तु गता स्यादित्यर्थः । अत्रोपपत्तिर्ग्रहगतिसंस्थानतो ऽतिस्फुटा ॥ १ ॥ अवक्रयोर्वक्रगयोश्च भक्ता भुक्त्यन्तरेणाऽन्तरलिप्तिकाः स्युः । दिनानि चक्रिण्यथ भुक्तियुत्या ज्ञेया युतिस्तेरगता गता वा ॥ २ ॥ स्पष्टार्थमुपपत्तिश्राग्रिमश्लोकोपपत्तिः स्फुटा ॥ २ ॥ Aho! Shrutgyanam ફર गतिरन्तरलिप्तिकाहता गतियोगाऽन्तरभाजिता तथा । अगते स्वमृणं गते कला योगे वऋगतेऽन्यथा समौ ॥ ३ ॥ 55
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy