________________
ग्रहयुत्यधिकारः ।
अत्रोपपत्तिः । सितोनाः षट् विभास्वभासूत्रयोरन्तरं कोटिकर्णयोः स्यात् । भुज षट् । ततो 'भुजाद्वर्गितात् कोटिकर्णान्तराप्त' मित्यादिना कोटिक
र्णयोगः = | कर्णः =
३६
अ + अं
भ
अनल्पभुक्ती खचरेऽल्पभुक्ते
भ
शेषोपपत्त्यर्थं भास्करशृङ्गोन्नतिर्निरीक्ष्या । श्रीमत्कृपालोस्तनयेन येन नयेन सत्येन सुधाकरेण । सहासना कारि बहुत्र तेन विदोदितः शृङ्गविधौ तु हेतुः ॥ इति करणप्रकाशस्य सद्वासनायां शृङ्गोन्नत्यधिकारः समाप्तः ||८|| अथ ग्रहयुत्यधिकारः ।
वक्रस्थयोः शीघ्रगतावनल्पे
भं
रूनेऽथ वाण्यधिकेऽनुलोमात् ।
। अत उपपन्नम् ।
गम्या युतिः स्यात्तु गताऽन्यथा स्यात् ॥ १ ॥
-
अनल्पभुक्तावधिकगतौ खचरे ऽल्पभुक्तेर्ग्रहाद्नेऽल्पेऽथ वक्रिणि खगेऽनुलोमादवक्रगाहादधिके द्वयोर्वक्रस्थयोर्ग्रहयोः शीघ्रगतावल्पगतेहादनल्पेऽधिके ग्रहयोर्युतिर्गम्या एप्या स्यादतोऽन्यथा तु गता स्यादित्यर्थः । अत्रोपपत्तिर्ग्रहगतिसंस्थानतो ऽतिस्फुटा ॥ १ ॥
अवक्रयोर्वक्रगयोश्च भक्ता भुक्त्यन्तरेणाऽन्तरलिप्तिकाः स्युः ।
दिनानि चक्रिण्यथ भुक्तियुत्या
ज्ञेया युतिस्तेरगता गता वा ॥ २ ॥ स्पष्टार्थमुपपत्तिश्राग्रिमश्लोकोपपत्तिः स्फुटा ॥ २ ॥
Aho! Shrutgyanam
ફર
गतिरन्तरलिप्तिकाहता गतियोगाऽन्तरभाजिता तथा । अगते स्वमृणं गते कला योगे वऋगतेऽन्यथा समौ ॥ ३ ॥
55