SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ स्पष्टाधिकारः । २६ ततोऽनुपातो यदि खार्क - १२० मितया दृष्टीयनतांशज्यया रवेः परमं लम्बनं तदुतिपञ्चदशांशसमं स्वल्पान्तरात् कलाचतुष्टयं लभ्यते तदा पृष्ठीयनतज्या किम् । लब्धा लम्बनकलाः पष्टिहृता जातं भागाद्यं दृग्लम्बनम् = . २ भ ४४ १२०x६० पाठः साधुरिति सुधीभिर्भृशं विचिन्त्यम् ॥ २ ॥ भ ' । अतः 'स्वखाकांश ' इत्यत्र 'खखाङ्कांश' इति ९०० ग्रहस्य दोर्ज्या शरनेत्र - २५ निघ्नी दस्राङ्ग-६२ भक्ताऽऽप्तफलस्य चापम् । क्षेपोनयुक्तं स्युरपक्रमांशास्तेषां तु दिग्गोलवशात् खगस्य ॥ ३ ॥ खगस्य सायनखचरस्य गोलवशात् तेषामपक्रमांशानां दिग्ज्ञेयेति । शेषं स्पष्टार्थम् । अत्रोपपत्तिः । खार्कमिते व्यासदले परमक्रान्तिज्या = ४९ - 2 = १५ | ततोऽनुपातो यदि त्रिज्यया जिनज्या तदा सायनखेटदोर्ण्य- ५३९ X दोर्ज्या या किं लब्धा क्रान्तिज्या = १९९५ × दोर्ज्या ४×१२० ४×१२० ५x१३ × वोर्ज्या__५×५ x १३ x दोर्ज्या_२५ वर्ज्या = ४४४० ४×४०×५ ८०० १३ रात् । अस्याश्चापमपक्रमांशा भवन्ति । आचार्येण सूर्यसिद्धान्तादिवत् स्वल्पान्तरात् कदम्बप्रातीयशरसंस्कारेणैव स्फुटा क्रान्तिः साधितेति सर्वं निरवद्यम् || ३ || = २५ दोर्ज्या ६२ लङ्कोदयाः कुञ्जरशैलदस्रा २७८ गोनन्दपक्षा-२९९ स्त्रिरदा ३२३ विनाड्यः । ऊनैश्वराधः सहिता विलोमे यस्ताः स्वदेशे भवनोदयाः स्युः ॥ ४॥ Aho! Shrutgyanam स्वल्पान्त स्पष्टार्थमुपपत्तिश्च निरक्षोदयासूनां विनाडीकरणेन स्फुटेति ॥ ४ ॥ सूर्येण भोग्यान् भवनस्य भागान् स्वभोदयघ्नान् विभजेत् खरामैः ३० । लब्धं त्यजेदिष्टविनाडिकाभ्यो भानौ क्षिपेद्रोग्यमथावशेषात् ॥ ५ ॥
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy