SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ स्पष्टाधिकारः । २७ ४२. अन्यकदिनं लभ्यते तदा केन्द्रान्तरकलाभि - २०४० राभिः किम् । [१२२४०० २०४० २७ । ४२ १६६२ लब्धाः स्थूला दिवसाः = ७० । मध्यममन्दस्पष्टकेन्द्रगतिभेदेन आचार्येण ६६ दिवसाः पठिताः । एवमन्येषां स्थूला दिवसा उत्पादनीया इति । लल्लेनापि 'रसरसाः क्रमतः शशिबाहवो यमनिशाकरशीतमरीचयः' इत्यादिना एत एव दिवसाः पठिताः ॥ ९ ॥ == नागाश्विभिः २८ शरनखै - २०५ मेनुभि- १८ गुणाष्टक्ष्माभि-१८३ र्नखै-२० श्चलभवैर्निजकेन्द्रभागैः । अभ्युद्गमः सुरपतेः ककुभि च्युतैस्तैश्चक्राद्भवेन्नियतमस्तमयः प्रतीच्याम् ॥ १० ॥ स्पष्टार्थम् । अत्रोपपत्त्यर्थं ग्रहलाघवे मत्कृता 'क्षितिजोऽष्टयमैरुदेति पूर्वे' इत्यादि श्लोकस्योपपत्तिर्विलोक्या ॥१०॥ रूपेषुभि - ५१ र्गुणयमै -२३ रुदयो ज्ञभृग्वोः पञ्चाच्च्युतैर्भगणतोऽस्तमयोऽपि तैः प्राक् । संजायते द्विदहनैः ३२ कुनगै-७१ रहोभिरादिश्यतेऽस्तमितयोरुदयस्तयोश्च ॥ ११ ॥ स्पष्टार्थमुपपत्तिश्च पूर्वश्लोकवत् सुगमा ॥ ११ ॥ व्योमाक्षिक्षितयो १२० नृपाः १६ खदहनाः ३० स्तम्बेरमाः ८ षड्गुणाः ३६ पश्चादस्तदिनानि भूमितनयादीनां भवन्ति क्रमात् । षष्ट्य -६६० रचलाग्निभि - ३७ गगुणैः ३७२ शीतांशुबाणाक्षिभि- २५१ नैत्राम्भोधिगुणै - ३४२ रहोभिरुदितास्तेऽस्तं प्रयान्ति स्फुटम् ||१२|| स्पष्टार्थम् । अत्रोपपत्तिः । पूर्ववत् केन्द्रान्तरेण मध्यमकेन्द्रगत्या चानुपातेन स्थूला दिवसाः पठिता इति 'अभ्रार्काः क्षितिपा नमो हुतभुज' इत्यादिललोदितदिवससमा एवेति ॥ १२॥ Aho! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy